SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९२ प्रज्ञापनासूत्रे हिया' अकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति प्रागुक्तयुक्तेः, तेभ्यः 'वाउकाइया पज्जत्ता विसेसाहिया' वायुकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति तेभ्यो - ' वणस्सइकाइया अपज्जत्ता अनंतगुणा' वनस्पतिकायिका अपर्याप्तका अनन्तगुणा भवन्ति तेषामनन्तगुणत्वात् तेभ्यः 'सकाइया अपज्जत्तगा विसेसाहिया' सकायिकाः अपर्याप्तका विशेषाधिका भवन्ति तत्र द्वीन्द्रियादीनां सच्चात्, तेभ्यो ' quesकाइया पज्जत्तगा संखेज्जगुणा' वनस्पतिकायिकाः पर्याप्तकाः संख्येयगुणा भवन्ति तेभ्यः 'सकाइया पज्जत्तगा विसेसाहिया' सकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति, तेभ्यः 'सकाइया विसेसाहिया' सकायिका विशेषाधिका भवन्ति, प्रागुक्तयुक्तेरित्याशयः ॥ ०५ ॥ सूक्ष्मबादर कायद्वारवक्तव्यता मूलम् - एएसि णं भंते! सुहुमाणं सुहुमपुढविकाइयाणं सुम आउकाइयाणं सुहुमते उकाइयाणं, सुहुमवाउकाइयाणं, सुहुमवणस्सइकाइयाणं, सुहुमनिओयाणं कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा ? गोयमा ! सवत्थोबा सुहुम तेउकाइया, सुहुमपुढविकाइया विसेसाहिया, सुहुम आउकाइया विसेसाहिया, सुहुमवाउकाइया विसेसाहिया, विशेषाधिक हैं, इसका कारण पहले कहा जा चुका है। वायुकाय के पर्याप्त उनसे भी विशेषाधिक हैं । वनस्पतिकाय के अपर्याप्त उनकी अपेक्षा अनन्तगुणा हैं। सकायिक अपर्याप्त उनसे भी विशेषाधिक हैं, क्योंकि सकायिकों में द्वीन्द्रिय आदि सबका समावेश होता है । वनस्पतिकाय के पर्याप्त उनसे भी संख्यातगुणा अधिक हैं। पर्याप्त सकायिक उनसे विशेषाधिक हैं। सकाधिक जीव उनसे भी विशेषाधिक है, इसका कारण पूर्ववत् समझ लेना चाहिए । અપેક્ષાએ પર્યાપ્ત સંખ્યાત ગણા છે. પૃથ્વીકાયના પર્યાપ્ત તેમનાથીપણુ વિશેષાધિક છે, કેમકે અપર્યાપ્તાની અપેક્ષાએ પર્યાપ્ત વિશેષાધિક છે. જળકાયના પર્યાપ્ત તેમનાથી વિશેષાધિક છે. તેનું કારણ આગળ કહેવાઇ ગએલુ છે. વાયુકાયના પર્યાપ્ત તેમનાથી વિશેષાધિક છે. વનસ્પતિકાયના અપર્યાપ્ત તેમની અપેક્ષાએ અનન્ત ગણા છે સકાયિક અપર્યાપ્ત તેમનાથી પણ વિશેષાધિક છે. કેમકે સકાયિકામાં દ્વીન્દ્રિય આદિ બધાનેાય સમાવેશ થાય છે. વનસ્પતિકાયના પર્યાપ્ત તેમનાથી પણુ અસ`ખ્યાત ગણા અધિક છે. પર્યાપ્ત સકાયિક જીવ તેમનાથી પણ વિશેષાધિક છે તેનુ કારણ પૂર્વવત્ સમજી લેવુ' જોઇએ ૫ પા શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy