SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ २०४४ प्रज्ञापनासूत्रे खलु केभ्य उपपद्यन्ते ? भगवान् आह - ' गोयमा ! हे गौतम ! 'जहा सकरप्पभापुढवि नेरइया' यथा शर्कराप्रभाप्रथिवी नैरयिकाः उपपादितास्तथा वालुकाप्रभापृथिवी नैरयिका अपि उपपादयितव्याः, किन्तु 'नवरं भुयपरिसप्पेहिंतो पडिसे हो कायव्वो' नवरम् - पूर्वापेक्षया विशेषस्तु अत्र वालुकाप्रभापृथिवी नैरयिकाणामुपपातस्य भुजपरिसर्पेभ्यः प्रतिषेघः कर्तव्यः, गौतमः पृच्छति - 'पंकप्पभापुढविनेरइयाणं पुछा' पङ्कप्रभा पृथिवी नैरयिकाः खलु कुत उपपद्यन्ते ? इति पृच्छा, भगवान् आह- 'गोयमा ! हे गौतम ! 'जहा वालुयप्पभापुढविनेरइया' यथा वालुकाप्रभापृथिवी नैरयिका उपपादितास्तथा पङ्कप्रभापृथिवी नैरयिका अपि उपपादयितव्याः किन्तु - 'नवरं खयरेहिंतो - पडिसेहो कायन्त्रो' नवरम् - पूर्वापेक्षया विशेषस्तु-पङ्कप्रभापृथिवी नैरयिकाणामुत्पादस्य खेचरेभ्यः । प्रतिषेघः, कर्तव्यः गौतमः पृच्छति भगवान् हे गौतम! जैसे शर्कराप्रभा पृथ्वी के नारकों का उपपात कहा है, उसी प्रकार वालुकाप्रभा पृथ्वी के नारक का उपपात भी कह लेना चाहिए, परन्तु विशेषता यह है कि भुजपरिसर्पों से उत्पन्न होने का निषेध करना चाहिए, क्योंकि भुजपरिसर्प मर कर शर्कराप्रभा पृथ्वी तक ही उत्पन्न हो सकते हैं, आगे नहीं । श्री गौतम - हे भगवन् ! पंकप्रभा पृथ्वी के नारक किनसे उत्पन्न होते हैं ? भगवान् - हे गौतम! पंकप्रभा पृथ्वी के नारकों का उपपात वालुकाप्रभा पृथ्वी के समान समझना चाहिए, किन्तु पंकप्रभा पृथ्वी में खेचरों के उपपात का निषेध समझना चाहिए, क्योंकि खेचर वालुका प्रभा पृथ्वी के आगे उत्पन्न नहीं होते । શ્રી ભગવાન્ :–હે ગૌતમ! જેવા શરાપ્રભા પૃથ્વીના નારકાના ઉપપાત પૃથ્વીના નારકેાને ઉપપાત પણ કહેવા ભુજપસિૉંથી ઉત્પન્ન થવાના નિષેધ મરીને શર્કરાપ્રભા પૃથ્વી સુધી ઉત્પન્ન કહ્યો છે, તેજ પ્રકારે વાલુકાપ્રભા જોઇએ. પરન્તુ વિશેષતા એ છે કે કરવા જોઈ એ, કેમકે ભુજરિસ था शडे छे, भागज नहीं. શ્રી ગૌતમસ્વામી :-હે ભગવન્! ૫કપ્રભા પૃથ્વીના નારક જીવા કાનાથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન્ હે ગૌતમ! પંકપ્રભા પૃથ્વીના નારકાના ઉપપાત વાલુકા પ્રભા પૃથ્વીના સમાન સમજવેા જોઈ એ, પરતુ પકપ્રભા પૃથ્વીમાં ખેચરાના ઉપપાતને નિષેધ સમજવે! જોઇએ, કેમકે ખેચર વાલુકાપ્રભા પૃથ્વીની આગળ ઉત્પન્ન નથી થતા, શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy