SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ६ सू.९ उरपरिसादीनामेकसमयेनोपपातनि० १०४३ मिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ‘एवं' जहाओहिया उववाइया तहा रयणप्पभावुढविनेरइया वि उववाइएयव्या' एवम् पूषोंक्तरीत्या यथा औधिकाः उपपादितास्तथा रत्नपभापृथिवी नैरयिका अपि उपपादयितव्याः, गौतमः पृच्छति'सकरप्पभापुढ विनेरइयाणं पुच्छा' शर्कराप्रभापृथिवी नैरयिकाः खलु केभ्य उपपधन्ते ? हति पृच्छा, भगवान् आह-'गोयमा ! हे गौतम ! ' एते वि जहा ओहिया तहेबोवयाएयव्वा' एतेऽपि शर्कराप्रभापृथिवी नैरयिका यथा औंधिकाः समुच्चय नरयिका उपपादितास्तथैव उपपादयितव्याः, 'नवरं समुच्छिमेहितो पडिसेहो कायव्वो' किन्तु नवरम्-पूर्वापेक्षया विशेषस्तु संमूछिमेभ्यो जीवेभ्यः शर्कराप्रभाषथिवी नैरयिकाणा मुपपातस्य प्रतिषेधः कर्तव्यः, गौतमः पृच्छति-बालुयप्पभापुढवि नेरइयाणं भंते ! कओहितो उववज्जति ?' हे भदन्त ! वालुकाप्रभापृथिवी नैरयिकाः इसी प्रकार जैसे सामान्य नारकों का उपपात कहा है वैसा ही रत्नप्रभापृथ्वी के नारकों का उपपात समझ लेना चाहिए । श्रीगौतम-हे भगवन् ! शर्कराप्रभा पृथ्वी के नारक किन किन से उत्पन्न होते हैं ? भगपान्-शर्कराप्रभा पृथ्वी के नारकों का उपपात भी सामान्य नारकों के समान समझना चाहिए, विशेष बात यह है कि संमूच्छिम जीवों से शर्कराप्रभा पृथ्वी के नारकों का निषेध करना चाहिए, तात्पर्य यह है कि संमूछिमतिर्यंच और मनुष्य रत्नप्रभा पृथ्वी तक ही उत्पन्न हो सकता हैं, शर्कराप्रभा आदि में नहीं उत्पन्न होते। श्रीगौतम-हे भगवन् ! वालुकाप्रभा पृथ्वी के नारक किन से उत्पन्न होते हैं ? એજ પ્રકારે જે સામાન્ય નારકોને ઉપપાત કહ્યો છે તેજ રત્નપ્રભા પૃથ્વીના નારકનો ઉપપાત સમજી લેવા જોઈએ. શ્રી ગૌતમસ્વામી –હે ભગવન્ ! શર્કરામભા પૃથ્વીના નારકે તેનાથી ઉત્પન્ન થાય છે ? - શ્રી ભગવાન -હે ગૌતમ! શર્કરપ્રભા પૃથ્વીના નારકજીને ઉપપાત પણ સામાન્ય નારકના સમાન સમજવો જોઈએ. વિશેષ વાત એ છે કે સંમૂર્ણિમ થી શર્કરામભા પૃથ્વીના નારકનો નિષેધ કરે જોઈએ, તાત્પર્ય એ છે કે સંભૂમિ તિર્યંચ રત્નપ્રભા પૃથ્વી સુધી જ ઉત્પન્ન થઈ શકે છે, શર્કરા પ્રભા આદિમાં ઉત્પન્ન નથી થતા. શ્રી ગૌતમસ્વામી –હે ભગવન્! વાલુકાપ્રભા પૃથ્વીના નારક જીવે કેનાથી ઉત્પન્ન થાય છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy