SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे हे गौतम ! 'संखेजवासाउयकम्मभूमिगगब्भवतियमणुसेहिंतो उववज्जति' संख्येयपर्षायुष्कर्मभूमिगगर्भ युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, 'नो असंखेजवासाउयकम्मभूमिगगब्भवक्कंतियमणुस्सेहिंतो उववज्जति' नो असंख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ संखेजवासाउयकम्मभूमिगगम्भवक्कंतियमणुस्से हितो उववज्जति' यदा संख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिक गनुष्यो नैरयिका उपपद्यन्ते तदा 'किं पजत्तएहितो उववज्जति ? अपज्जत्तएहितो उववज्जंति ?' किं पर्याप्तकेभ्यः संख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? किं वा अपर्याप्तकेभ्यःसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-' गोयमा ! हे गौतम ! ' पजत्तएहितो उववज्जंति, नो अपज्जत्तएहिंतो उववज्जति' पर्याप्तकेभ्यः संख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रा. न्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यः संख्येयवर्षायुष्ककर्मभू भगवान्-हे गौतम ! संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं, असंख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न नहीं होते। _श्रीगौतम-हे भगवन् ! यदि संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं तो क्या पर्याप्तकों से उत्पन्न होते हैं अथवा अपर्याप्तक संख्यात वर्ष की आयु वाले कर्म भूमिज गर्भज मनुष्यों से उत्पन्न होते हैं ? - भगवान्-हे गौतम ! पर्याप्तक संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुध्यों से उत्पन्न होते हैं, किन्तु अपर्याप्तक संख्यात वर्ष की आयुवाले कर्मभूमिज गर्भज मनुष्यों से नारक उत्पन्न नहीं होते। શ્રી ભગવાન્ હે ગૌતમ! સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે, અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યાથી ઉત્પન્ન નથી થતા શ્રી ગૌતમસ્વામી - હે ભગવન ! યદિ સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે તે શું પર્યાપ્તકેથી ઉત્પન્ન થાય છે અથવા અપર્યાપક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભ જ મનુષ્યથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન ગૌતમ! પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિ જ ગર્ભજ મનુષ્યોથી ઉત્પન્ન થાય છે, પરંતુ અપર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિ જ ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન નથી થતા. શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy