SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ६ सू.९ उरपरिसर्यादीनामेकसमयेनोपपातनि० १०४१ कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? किं वा-'अकम्मभूमिगगब्भवक्कंतियमणुस्से हिंतो उववज्जति' अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरथिका उपपद्यन्ते ? किं वा 'अंतरदीवगगब्भवकंतियमणुस्सेहितो उववज्जति ? अन्तरद्वीपकगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? भगवान् आहगोयमा ! हे गौतम ! ' कम्मभूमिगगम्भवक्कंतियमणुस्से हिंतो उववज्जंति 'कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, 'नो अकम्मभूमिगगब्भवक्कंतियमणुस्से हितो उववज्जंति' नो अकर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, 'नो अंतरदीवगगब्भवतियमणुस्सेहिंतो उववज्जति' नो अन्तरद्वीपगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उत्पद्यन्ते,गौतमः पृच्छति 'जइ कम्मभूमिगगम्भवक्कंतियमणुस्से हिंतो उववज्जति' यदा कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते तदा 'किं संखेजवाआउएहितो उववज्जति ? किं संख्येयवर्षायुष्केभ्यः कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्यो नैरयिका उपपद्यन्ते ? किं वा ' असंखेजवासाउएहिंतो उववज्जति' असंख्येयवर्षायुष्केभ्यः कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-'गोयमा' गर्भज मनुष्यों से उत्पन्न होते हैं ? अथवा अन्तरद्वीपों के गर्भज मनुष्यों से उत्पन्न होते हैं ? भगवानहे गौतम ! कर्मभूमि के गर्भज मनुष्यों से नारक उत्पन्न होते हैं, अकर्मभूमि के गर्भज मनुष्यों से नारक उत्पन्न नहीं होते और अन्तरदीपज गर्भज मनुष्यों से भी नारक उत्पन्न नहीं होते। श्रीगौतम-यदि कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं तो क्या संख्यात वर्ष की आयुवाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं अथवा असंख्यात वर्ष की आयुवाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न होते हैं ? અકર્મભૂમિના ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે અથવા અન્તર દ્વીપના ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે? શ્રી ભગવાન - ગૌતમ! કર્મભૂમિના ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન થાય છે, અકર્મ ભૂમિના ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન થતા નથી અને અંતર કીપજ ગર્ભજ મનુષ્યથી પણ નારક ઉત્પન્ન થતા નથી શ્રી ગૌતમસ્વામી :-રાદિ કર્મ ભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે તે શું સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે અથવા અસંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી उत्पन्न थाय छ ? प्र० १३१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy