SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ १०४० प्रज्ञापनासूत्रे आह-'गोयमा' हे गौतम ! पज्जत्तएहिंतो उववज्जंति, नो अपज्जत्तएहितो उववज्जंति' पर्याप्तकेभ्यः संख्येयवर्षायुष्कगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रि यतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यः संख्येयवर्षायुष्कगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ मणुस्सेहितो उववज्जंति, किं संमुच्छिममणुस्सेहिंतो उववज्जति, गम्भवकंतियमणुस्सेहिंतो उववज्जति?' यदा मनुष्येभ्यो नैरयिका उपपद्यन्ते तदा किं संमूच्छिममनुष्येभ्यो नैरयिका उपपद्यन्ते, किं वा गर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते! भगवान् आह-गोयमा ! " हे गौतम ! नो संमुच्छिममणुस्से हिंतो उववज्जंति, गम्भवकंतियमणुस्सेहितो उववज्जति' नो समूच्छिममनुष्येभ्यो नैरयिका उपप द्यन्ते, अपि तु गर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति'जइ गम्भवकंतियमणुस्से हिंतो उववज्जति यदा गर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते तदा 'किं कम्मभूमिगगब्भववकंतियमणुस्सेहिंतो उववज्जति, किं ___ भगवान्-हे गौतम ! पर्याप्तक संख्यात वर्ष की आयुवाले गर्भज खेचर पंचेन्द्रियतिर्यचों से नारकों की उत्पत्ति होती है, अपर्याप्तक संख्यात वर्ष की आयुवाले गर्भज खेचरपंचेन्द्रियतिर्यंचों से नहीं होती। श्रीगौतम-हे भगवन् ! यदि मनुष्यों से अर्थात् मनुष्यभव से नारक उत्पन्न होते हैं तो क्या संमूच्छिम मनुष्यों से नारक उत्पन्न होते हैं अथवा गर्भज मनुष्यों से नारक उत्पन्न होते हैं ? भगवान्-हे गौतम ! संमूछिम मनुष्यों से नारकों का उपपात नहीं होता किन्तु गर्भज मनुष्यों से नारों का उपपात होता है। श्रीगौतम-अगर गर्भजमनुष्यों से नारक उत्पन्न होते हैं तो क्या कर्मभूमि के गर्भज मनुष्यों से उत्पन्न होते हैं ? या अकर्मभूमि के શ્રી ભગવાન - હે ગૌતમ! પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા ગજ એચર પંચેન્દ્રિય તિર્યથી નારકેની ઉત્પત્તિ થાય છે, અપર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા ગર્ભજ ખેચર પંચેન્દ્રિય તિયાથી નથી થતી. શ્રી ગૌતમસ્વામી - હે ભગવન ! યદિ મનુષ્યથી અર્થાત્ મનુષ્ય ભવથી નારક ઉત્પન્ન થાય છે તે સંમૂર્ણિમ મનુષ્યથી નારક ઉત્પન્ન થાય છે, અથવા ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન થાય છે? શ્રી ભગવાન -હે ગૌતમ ! સંમૂર્ણિમ મનુષ્યથી નારકોને ઉપપાત નથી થત, કિન્તુ ગર્ભજ મનુષ્યોથી નારકને ઉપપાત થાય છે. શ્રી ગૌતમસ્વામી - હે ભગવન્ ! અગર ગર્ભજ મનુષ્યથી નારક ઉત્પન્ન થાય છે તે શું કર્મભૂમિના ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે અગર શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy