SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.८ नैरयिकाणामेकसयेनोपपातनिरूपणम् १९३ तिनि वा, उक्कोसेणं संज्जा वा, असंखेज्जा वा' जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येया वा, असंख्येया वा द्वीन्द्रिया एकस्मिन् समये उपपद्यन्ते 'एवं तेइंदिया चरिंदिया' एवम् द्वीन्द्रियवदेव त्रीन्द्रियाश्चतुरिन्द्रिया अपि जीवा जघन्येन एको वा द्वौ वा त्रयो वा उत्कृष्टेन संख्येया वा असंख्येया वा एकस्मिन् समये उपपद्यन्ते इत्याशयः, 'समुच्छिमपंचिंदियतिरिक्खजोणिया' संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः 'गब्भववकंतियपंचिंदियतिरिक्खजोणिया'गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः 'समुच्छिममणुस्सा' संमूछिममनुष्याः, 'वाणमंतरजोइसिय सोहम्मीसाणसणंकुमारमाहिंदवंभलोयलंतगमहामुक्कसहस्सारकप्पदेवा ते जहा नेरइया' वानव्यन्तरज्योतिष्कसौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारकल्प देवास्ते यथा नैरयिकाः प्रतिपादितास्तथा प्रतिपत्तव्याः 'गब्भवतियमणूसआणयपाणयारणअच्चुअगेवेज्जगअणुत्तरोववाइया य एते जहण्णेणं एक्को वा, दो बा, तिन्नि वा, उक्कोसेणं संखिज्जा उववज्जंति' गर्भव्युत्क्रान्तिकमनुष्यानतप्राणतारणाच्युतग्रैवेयकानुत्तरौपपातिकाश्च एते जघन्येन एको वा, द्वौ वा, त्रयो वा. उत्कृष्टेन संख्येया एकस्मिन् समये उपपद्यन्ते, गौतमः पृच्छति-'सिद्धाणं भंते ! एग समएणं केवइया सिझति ?' हे भदन्त ! सिद्धाः खलु संख्यात अथवा असंख्यात उत्पन्न होते हैं । इसी प्रकार त्रीन्द्रिय और चतुरिन्द्रिय भी जघन्य एक, दो या तीन और उत्कृष्ट संख्यात अथवा असंख्यात समझने चाहिए संमूर्छिम पंचेन्द्रिय तिर्यचों गर्भज पंचेन्द्रिय तिर्यचों, समूछिममनुष्यों वानव्यन्तरों, ज्योतिष्कों, सौधर्म ईशान, सनत्कुमार, माहेन्द्र ब्रह्मलोक लान्तक महाशुक्र, सहस्रार कल्प के देवों की प्ररूपणा नारकों के समान समझनी गहिए । गर्भज मनुष्यों आनत, प्राणत आरण अच्युत अवेयक और अनुत्तरोपपातिक देवों का जघन्य उपपात एक, दो अथवा तीन का तथा उत्कृष्ट संख्यात का एक समय में होता है। અથવા અસંખ્યાત ઉત્પન્ન થાય છે. એ જ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિય પણ જઘન્ય એક, બે અગર ત્રણ અને ઉત્કૃષ્ટ સંખ્યાત અથવા અસંખ્યાત સમજવા જોઈએ. સંમૂઈિમ પંચેન્દ્રિય તિર્યંચા, ગર્ભજ પંચેન્દ્રિય તિર્ય, सभूछि म भनुध्यो, पान व्यन्त; ज्योति; सौधम, शान, सनमा२, મહેન્દ્ર, બ્રહ્મલેક, લાન્તક, મહાશુક, સહસાર કલ્પના દેવેની પ્રરૂપણું નારકના સમાન સમજવી જોઈએ. ગર્ભજ મનુષ્ય, આનત પ્રાણત આરણ અયુત શૈવેયક અને અનુત્તરીયપાતિક દેને જઘન્ય ઉપપાત એક—બે ત્રણ તથા ઉત્કૃષ્ટ સંખ્યાતને એક સમયમાં થાય છે. प्र० १२५ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy