SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ प्रमेयबाधिनी टीका पद ६ सू. ६ नैरयिकादीनामेकसमयेनोपपात निरूपणम् ९८५ मूलम् - नेरइयाणं भंते! एगसमएणं केवइया उववज्जंति ? गोयमा ! जहणणं एक्को वा, दो वा, तिन्निवा, उक्कोसेणं संखेज्जा वा, असंखेजा वा उववज्र्ज्जति, एवं जाव अहे सत्तमाए, असुरकुमाराणं भंते! एगसमएणं केवइया उववज्जंति, गोयमा ? जहण्णेणं एको वा, दोवा, तिन्नि वा उक्कोसेणं संखेजा वा, असंखेजा वा, एवं नागकुमारा जाव थणियकुमारा वि भाणियव्वा, पुढविकाइयाणं भंते ! एगसमएणं केवइया उववज्जति ? गोयमा ! अणुसमयं अविरहियं असंखेजा उववज्जंति, एवं जात्र वाउकाइया, वणस्सइकाइयाणं भंते! एगसमएणं केवइया उववज्र्ज्जति ? गोयमा ! सट्टाणुत्रवाइयं वायं पहुच्च अणुसमयं अविरहिया अनंता उववज्जंति, परट्टाणुववाइयं पडुच्च अणुसमयं अविरहिया असंखेजा उववज्जंति ? बेइदियाणं भंते! केवइया एगसमएणं उववज्जंति ? गोयमा ! जहणणेणं एगोवा, दोवा, तिन्नि वा उक्कोसेणं संखेजा वा, असंखेजावा, एवं तेइंदिया चउरिंदिया, संमुच्छिमपंचिंदियतिरिक्खजोणियाToभवतिय पंचिदियतिरिक्खजोणिया संमुच्छिम मणुस्सा वाणमंतर जोइसिय सोहम्मीसाण सणकुमारमाहिंद बंभलोयलंतगमहासुक्कसहस्सार कप्पदेश ते जहा नेरइया, गब्भवक्कंतियमणूस आणयपाणय आरणअच्चु अगे वे जग अणुत्तरोववाइया य एते जहणणं इको वा, दो वा. तिन्नि वा उक्को सेणं संखिजा उववज्जंति, सिद्धाणं भंते! एगसमएणं केवइया सिज्झति ? गोयमा ! जगणेणं एक्कं वा, दोवा, तिन्नि वा, " उक्कोसेणं असयं ||सु० ६ વૈમાનિકાના વિષયમાં ઉના શબ્દને પ્રયાગ ન કરતાં ચ્યવન” શબ્દના પ્રયાગ કરવા જોઇએ. એનું કારણ આગળ બતાવેલ છે ા પ ા તૃતીય દ્વાર સમાપ્ત प्र० १२४ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy