SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२८ अवेयकादि स्थानादिकम् ९७९ त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयभागः-असंख्येयतमो भागो वक्तव्यः, 'तत्थ णं बहवे अणुत्तरोववाइया देवा परिवसंति' तत्र खलु-उपर्युक्त स्थले, बहवः अनुत्तररौपपातिकाः देवाः परिवसन्ति, 'सव्वे सममिड्डिया' सर्वे अनुत्तरौपपातिकाः देवाः समर्द्धिकाः-समाना ऋद्धि र्येषां ते समर्घिकाः 'सब्बे समवला' सर्वे समबलाः 'सव्वे समाणुभावा' सर्वे समानुभावाः-समानः अनुभावः प्रभावः अनुभागो वा सामर्थ्यम् येषां ते समानुभावाः, 'महासुक्खा' महासौख्याः, 'अजिंदा' अनिन्दाः, अधिपतिरहिताः, 'अप्पेसा' अप्रेष्याः, प्रेष्यत्वरहिताः, 'अपुरोहिया' अपुरोहिताः-अविद्यमानःः पुरोहितो येषां ते अपुरोहिताः शान्तिकर्मकर्तृ रहिताः, तेषामशान्तेरभावात् शान्तिकरणस्यानावश्यकत्वात् 'अहमिंदा नामं ते देवगणा पण्णत्ता' अहमिन्द्रानाम ते देवगणाः प्रज्ञप्ताः 'समणा उसो !' हे श्रमण ! हे आयुष्मन् ! इति भगवतामाशयः ॥ सू० २८॥ सिद्ध स्थानादिवक्तव्यता मूलम् -कहि णं भंते ! सिद्धाणं ठाणा पण्णत्ता ? कहि णं सिद्धा परिवसंति ? गोयमा! सव्वटसिद्धस्स महाविमाणस्त उवरिल्लाओ थूभियग्गाओ दुवालसजोयणे उड्डे अबाहाए एत्थ णं ईसीपभारा णामं पुढवी पण्णत्ता, पणयालीसं जोयणस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं। यहां बहुसंख्यक अनुत्तरौपपातिक देव निवास करते हैं । ये सभी देव समान ऋद्धि के धारक हैं, समान द्युति वाले, समान बल वाले, समान अनुभाव वाले एवं महान् सुख से सम्पन्न हैं । इनमें न कोई इन्द्र है, न दास है, न पुरोहित अर्थात् शान्ति कर्म करने वाला है, क्योंकि उनको कभी अशान्ति होती ही नहीं है, तब शान्ति कर्म करने की आवश्यकता भी नहीं होती । हे आयुष्मन् श्रमणो ! ये सभी देवगण अहमिन्द्र कहे गए हैं ॥२८॥ લેકના અસંખ્યાતમા ભાગમાં છે. અહિં બહુસંખ્યક અનુત્તરપાતિક દેવ નિવાસ કરે છે. તે બધા દેવ સમાન સમૃદ્ધિના ધારક, સમાનઘુતિવાળા, સમાન યશવાળ સમાન બળવાળા, સમાન અનુભાવવાળા તેમજ મહાન સુખથી સંપન્ન છે. આમાં કોઈ ઈન્દ્ર હેત નથી. તેમજ દાસ હેતા નથી તેમજ પુરેહિત પણ લેતા નથી. અર્થાત્ શાન્તિકર્મ કરનાર નથી હોતા કેમકે તેમને કદિ અશાતિ થતી જ નથી. તે પછી શાન્તિ કર્મ કરવાની આવશ્યકતા પણ નથી રહેતી. હે આયુષ્યમન શમણે, આ બધા દેવગણ અહમિન્દ્ર કહેલા છે૨૮ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy