SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूचे लानि "वितिमिरा' वितिमिराणि-वितिमिराणि-अन्धकाररहितानि 'विसुद्धा' विशुद्धानि 'पंचदिसिं पंच अणुत्तरा महइमहालया महाविमाणा पण्णत्ता' पञ्चदिक्षु पञ्च अनुत्तराणि महतिमहालयानि महाविमानानि प्रज्ञतानि-प्ररूपितानि सन्ति, 'तं जहा' तद्यथा-'विजए, वेजयंते, जयंते, अपराजिए' विजयः वैजयन्तः जयन्तः अपराजितः 'सचट्ठसिद्धे' सर्वार्थसिद्धः, 'ते णं विमाणा' तानि खलु विमानानि 'सवरणामया' सर्वरत्नमयानि-सर्वात्मना कात्स्न्येन रत्नमयानि 'अच्छा' अच्छानि -स्वच्छानि, 'सहा' श्लक्ष्णानि, 'लाहा' मसणानि, 'घट्टा' घृष्टानि, 'महा' मृष्टानि, 'नीरया' नीरजांसि रजोरहितानि, 'निम्मला' निर्मलानि, 'निष्पंका' निष्पङ्कानि, 'निकंकडच्छाया' निष्कङ्कटच्छायानि, निष्कङ्कटत्वेन कवचरहितत्वेन छायया कान्त्या सहितानि 'सप्पभा' सप्रभाणि-प्रभा सहितानि, कन्तियुक्तानि, 'सस्सिरिया' सश्रीकाणि श्रिया परमशोभया सहितानि, 'सउज्जोया' सोयोतानि 'पासाईया' प्रासादीयानि-प्रसादाय-प्रसत्तये हितानि आनन्दजनकानि 'दरिसणिज्जा' दर्शनीयानि-दर्शनयोग्यानि, 'अभिरूवा' अभिरूपाणि 'पडिरूवा' प्रतिरूपाणि 'एत्थ णं अणुत्तरोववाइयाणं' अत्र खलु-उपयुक्तस्थले, अनुत्तरौपपातिकानां 'देवाणं' देवानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तिसु वि लोगस्स असंखेज्जइभागे' त्रिष्यपि-स्वस्थानोपपातसमुद्घातलक्षणेषु रज रहित हैं, निर्मल हैं, अन्धकार से रहित हैं और विशुद्ध हैं। वहां पांच दिशाओं में पांच महाविमान हैं। उनके नाम इस प्रकार हैं(१) विजय (२) वैजयन्त (३) जयन्त (४) अपराजित और (५) सर्वार्थसिद्ध । ये पांचों महाविमान सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, मसण हैं, घृष्ट हैं, मृष्ट हैं, नीरज, निर्मल, निष्पंक और निरावरण कान्ति से युक्त हैं । प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नता प्रदान करने वाले, दर्शनीय, अभिरूप और प्रतिरूप हैं । यहां पर्याप्त तथा अपर्याप्त अनुत्तरोपपातिक देवों के स्थान कहे गए हैं । ये स्थान स्वછે. અહિ પાંચ દિશાઓમાં પાંચ મહાવિમાન છે. તેમના નામ આ પ્રકારે છે (१) विक्ष्य (२) वैयन्त (3) ४यन्त (४) २५५२१० मने (५) सर्वाथ सिद्ध. આ પાંચ મહાવિમાન સર્વ રત્નમય છે, સ્વચ્છ છે. ચિકણા છે, મૃષ્ટ છે, ઘષ્ટ છે, નીરજ, નિર્મળ, નિષ્પક અને નિરાવરણ કાતિથી યુક્ત છે, પ્રભા युत, श्रीस पन्न, शमय, प्रसन्नताप्रहान ४२ना२१, ६श नीय, ममि३५, અને પ્રતિરૂપ છે. અહીં પર્યાપ્ત તથા અપર્યાપ્ત અનુત્તરૌપપાતિક દેના સ્થાન કહેલાં છે, તે સ્થાન સ્વસ્થાન, ઊપપાત, અને સમુદુઘાત ત્રણે અપેક્ષાઓથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy