SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ स.२८ अवेयकादि स्थानादिकम् पज्जत्ताणं, पर्याप्ता पर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानिप्रज्ञप्तानि प्ररूपितानि सन्ति ! तदेव विशदयितुं प्रकारान्तरेण पृच्छति'कहि णं भंते ! उवरिमविज्जए देवा परिवसंति !" हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे उपरिमत्रिकवेयकाः देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा ! 'मज्झिमगेविजगाणं उप्पिं जाव उप्पइत्ता' हे गौतम ! मध्यमत्रिक ग्रैवेयकाणाम् देवानामुपरि यावद्-सपक्षम् सप्रतिदिक् ऊर्ध्वम् दरम् उत्पत्य उद्गत्य 'एत्थ णं उवरिमगेविजगाणं तओ गेविजगविमाणपत्थडा पण्णत्ता' अत्र खलुउपयुक्तस्थले, उपरिमत्रिकौवेयकाणाम् तयः-त्रिसंख्याविशिष्टाः ग्रैवेयकविमानप्रस्तटाः प्रज्ञप्ताः, ते कीदृशा इत्याह-'पाईणपडीणायया' प्राचीनप्रतीचीनायता:-पूर्वपश्चिमायामाः, 'सेसं जहा हेडिमगेविजगाणं' शेषं यथा अधस्तनत्रिकग्रैवेयकाणाम् प्रतिपादितं तथा उपरिमत्रिकौवेयकाणामपि प्रतिपत्तव्यम् 'नवरं एगे विमाणावाससए भवंतीति मक्खाय' नवरम्-अधस्तनौवेयकाद्यपेक्षया विशेषस्तु एक विमानावासशतं भवति इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकुद्भिः , आर्षत्वाद् बहुवचनं 'सेसं तहेव भाणियव्वं जाव अहमिंदा नामं ते देवगणा पण्णत्ता समणाउसो !' शेषं तथैव पूर्ववदेव भणितव्यम् यावत्-सर्वे समर्धिकाः, सर्वे समद्युतिकाः, सर्वे समयशसः, सर्वे समवलाः, सर्वे समानुभावाः, महासौख्याः, के जिनमें पर्याप्त और अपर्याप्त दोनों सम्मिलित हैं, स्थान कहां कहे गए हैं ? अर्थात् ऊपरी ग्रैवेयक देव कहाँ निवास करते हैं ? भगवान् ने उत्तर दिया-हे गौतम ! मध्यम ग्रैवेयकों के ऊपर समान दिशा और समान विदिशा में दूर जाकर ऊपर के ग्रैयेयक देवों के तीन विमान प्रस्तट कहे हैं । वे विमान प्रस्तट पूर्व-पश्चिम में लम्बे, उत्तर-दक्षिण में विस्तीर्ण हैं, इत्यादि वर्णन निचले अवेयक प्रस्तटों के समान समझ लेना चाहिए। विशेषता यह है कि यहां विमान एक सौ ही हैं, यावत् ये सब देव भी अहमिन्द्र हैं, अर्थात् सभी देव समान ऋद्धि, समान छुति, समान यश, समान बल, समान ઊપરના પ્રવેયક દેવ કયાં નિવાસ કરે છે? શ્રી ભગવાને ઉત્તર આપે-હે ગૌતમ ! મધ્યમ વેચકેના ઉપર સમાન દિશા અને સમાન વિદિશામાં દૂર જઈને ઉપરના પ્રવેયક દેના ત્રણ વિમાન પ્રસ્તર કહ્યાં છે. તે વિમાન પ્રસ્તર પૂર્વ પશ્ચિમમાં લાંબા ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. ઈત્યાદિ વર્ણન નિચલા પ્રિવેયક પ્રસ્તના સમાન સમજી લેવું જોઈએ. વિશેષતા એ છે કે અહિં વિમાન એક સો જ છે. યાવતુ આ બધા દેવ પણ અહમિન્દ્ર છે. અર્થાત બધા દેવ સમાન સમૃદ્ધિ, સમાનધતિ, સમાન શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy