SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ९७६ प्रज्ञापनास्त्रे अनिन्द्राः, अप्रेष्याः, अपुरोहिताः, अहमिन्द्राः नाम ते उपरिमत्रिकौवेयकाः देवगणाः प्रज्ञप्ताः प्ररूपिताः सन्ति, मो श्रमणा ! हे आयुष्मन् ! अथोक्त अवेयक देव विमानसंग्राहकगाथामाह-'एक्कारसुत्तरं हेटिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा' एकादशोत्तरम् अधस्तनेषु त्रिकौवेय. केषु, सप्तोत्तरश्च मध्यमे शतमेकम् उपरिमे, पश्चैव अनुत्तरविमानानि सन्ति, तथा चाधस्तन त्रिकौवेयकेषु एकादशाधिकशतविमानावासाः, मध्यमत्रिकौवेयकेषु सप्ताधिकशतविमानावासाः, उपरिमत्रिकौवेयकेषु शतमेकं विमानावासाः सन्ति इत्याशयः, अथ पर्याप्तापर्याप्तकानुत्तरौपपातिकदेवानां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! अणुत्तरोक्वाइयाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता?' हे भदन्त ! कुत्र खल-कस्मिन् प्रदेशे, अनुत्तरौपपातिकानाम् देवानां पर्याप्तापर्याप्तानाम् स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि प्रभाव और समान सुख वाले हैं। इनमें न कोई इन्द्र है, न कोई सेवक है, न कोई पुरोहित है । ऊपर के अवेयकों के सभी देवगण अहमिन्द्र हैं हे आयुष्मन् श्रमणो ! अब प्रैवेयक विमानों का संग्रह करने वाली गाथा कहते हैं नीचे के तीन ग्रैवेयकों में एक सौ ग्यारह विमान हैं, मध्य के तीन ग्रैवेयकों में एक सौ सात विमान हैं और ऊपर के तीन ग्रैवेयकों में सौ विमान हैं । अनुत्तर विमान कुल पांच ही हैं। ___अब पर्याप्त तथा अपर्याप्त अनुत्तरोपपातिक देवों के स्थान आदि की प्ररूपणा की जाती है गौतम स्वामी ने प्रश्न किया-हे भगवन् ! पर्याप्त तथा अपर्याप्त अनुत्तरौपपातिक देवों के स्थान कहां कहे गए हैं ? अर्थातू अनुत्तरीયશ, સમાનબલ, સમાન પ્રભાવ, અને સમાન સુખવાળા છે. તેમનામાં કઈ ઈન્દ્ર સેવક નથી. કેઈ પુરોહિત પણ નથી. ઊપરના રૈવેયકેના બધાજ દેવગણ અહમિન્દ્ર છે, હે આયુષ્માન્ શ્રમણે ! હવે વેયક વિમાનોનો સંગ્રેડ કરનારી ગાથા કહે છે-નીચેના ત્રણ શ્રેયકમાં એકસે અગીયાર વિમાન છે, મધ્યના ત્રણ ગ્રેવેયકમાં એક સાત વિમાન છે અને ઊપરના ત્રણ થ્રિવેયકમાં એક વિમાન છે. અનુત્તરવિમાન કુલ પાંચ જ છે. હવે પર્યાપ્ત અને અપર્યાપ્ત અનુત્તરપપાતિક ઠેના સ્થાન આદિની પ્રરૂપણ કરાય છે શ્રીગૌતમસ્વામીએ-પ્રશ્ન કર્યો–ભગવન! પર્યાપ્ત તથા અપર્યાપ્ત અનુત્તરી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy