SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ ९७४ प्रज्ञापनासूत्रे प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः सन्ति, किन्तु 'नवरं' नवरम्पूर्वापेक्षया विशेषस्तु 'सत्तुत्तरे विमाणावाससए हवंतीति मक्खायं सप्तोत्तरं विमानावासशतं भवति इत्याख्यातम् मया महावीरेण, अन्यैश्च तीर्थकुदभिः 'ते णं विमाणा जाव पडिरूवा' तानि खलु विमानानि यावत्-सर्वरत्नमयानि अच्छानि श्लक्ष्णानि मसणानि घृष्टानि मृष्टानि नीरजांसि निर्मलानि निष्पकानि, निष्कङ्कटच्छायानि, सप्रभाणि सश्रीकाणि, सोयोतानि प्रासादीयानि दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि सन्ति 'एत्थ णं मज्झिमगेविज्जगाणं जाव' अत्र खलु-उपर्युक्तस्थले, मध्यम त्रिक त्रैवेयकाणाम् यावत्-देवानां पर्याप्तापर्याप्तानाम् स्वस्थानानि प्रज्ञप्लानि-प्ररूपितानि सन्ति, 'तिमु वि लोगस्स असंखेजइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये इत्यर्थः लोकस्य असंख्येयभागे वक्तव्यम्, 'तत्थ णं बहवे मज्झिमगेविज्जगा देवा परिवसंति' तत्र खलु उपर्युक्त स्थले, बहवो मध्यमग्रैवेयका देवाः परिवसन्ति, 'जाव अहमिंदा नाम ते देवगणा पग्णत्ता समणाउसो !' यावत्-सर्वे समद्धिकाः, सर्वे समद्युतिकाः, सर्वे समयशसः, सर्वे समबलाः; सर्वे समानुभावाः; महासौख्याः, अनिन्द्राः, अप्रेष्याः, अपुरोहिताः, अहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ताः प्ररूपिताः सन्ति हे श्रमण ! आयुष्मन् ! गौतमः पृच्छति-'कहि णं भंते ! उवरिमगेविज्जगाणं देवा णं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, उपरिम त्रिक ग्रैवेयकाणाम् देवानाम् ‘पज्जत्ता प्रकाशमय, प्रासादिक, दर्शनीय. अभिरूप और प्रतिरूप हैं। यहां पर्याप्त तथा अपर्याप्त मध्यम अवेयक देवों के स्थान हैं । ये स्थान स्वस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं । इन स्थानों में मध्यम अवेयक देव निवास करते हैं। हे आयुष्मन् श्रमणो! ये सभी देव समान ऋद्धि, समान धुति, समान यश, समान बल, समान प्रभाव और समान सुख वाले हैं। उनमें न कोई स्वामी (इन्द्र) है, न सेवक है, न पुरोहित है। सभी अहमिन्द्र हैं। गौतमस्वामी पुनः प्रश्न करते हैं-हे भगवन् ! ऊपरके ग्रैवेयक देवों પ્રાસાદિક, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. અહિં પર્યાપ્ત તથા અપર્યાપ્ત મધ્યમ શિવેયક દેવોના સ્થાન છે. આ સ્થાને, સ્વસ્થાન, ઉપપત અને સમુદ્રઘાત ત્રણે અપેક્ષાઓએ લેકના અસંખ્યાતમા ભાગમાં છે. આ સ્થાનમાં મધ્યમ શિવેયક દેવ નિવાસ કરે છે. તે આયુષ્મન શ્રમણો, ને બધા દેવ સમાન સમૃદ્ધિ, સમાન ઘતિ, સમાનયશ, સમાનબળ, સમાનપ્રભાવ અને સમાન સુખવાળા છે, તેમાં કઈ સ્વામી (ઈન્દ્ર) કે સેવક નથી, પુરેહિત પણ નથી બધા અહમિન્દ્ર છે. શ્રી ગૌતમસ્વામી પુનઃપ્રશ્ન કરે છે–ભગવન ઊપરના રૈવેયક દેવે જેમાં પમ અને અપર્યાપ્ત બને સંમિલિત તેમના સ્થાન ક્યાં કહેલા છે? અર્થાત શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy