SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२८ अवेयकादि स्थानादिकम् 'उप्पि सपक्खि सपडिदिसिं' उपरि-ऊर्श्वभागे, सपक्षम्-समानाः-पक्षाः-पूर्वपश्चिमदक्षिणोत्तररूपाः पार्थाः यस्मिन् दृरोत्पतने तत् सप्रतिदिक तत् यथा स्यात्तथा, यावत्-ऊर्ध्वम् उपरिभागे, दरम् उत्प्रेत्य-उद्गम्य 'एत्थ णं मज्झिमगेविज्जगदेवाणं' अत्र खलु-उपर्युक्तस्थले मध्यमत्रिकौवेयकाणाम् देवानाम् 'तो गेविज्जगाणं' त्रयः-त्रिसंख्यान्विताः ग्रैवेयकाणाम् देवानाम् ‘पत्थडा पण्णत्ता' प्रस्तटाः प्रज्ञप्ताः-प्ररूपिताः सन्ति, ते किं विशिष्टाः ? इत्याह-'पाईणपडीणायया' प्राचीनप्रतीचीनायता-पूर्वपश्चिमायामाः, 'जहा हेछिमगेविज्जगाणं' यथा अधस्तनौवेयकाणाम् प्रतिपादितं तथा प्रतिपत्तव्यम् तथा च दक्षिणोत्तर विस्तीर्णाः, दक्षिणोत्तरविस्ताराः, प्रतिपूर्णचन्द्रमण्डलसंस्थानसंस्थिताः अचिर्मालामासराशिवर्णाभाः असंख्येयाः योजनकोटि कोटीः आयामविष्कम्भेण असंख्येया योजन कोटिकोटीः परिक्षेपेण सर्वरत्नमयाः श्लक्ष्णाः, ममृणाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्कः, निष्कङ्कटच्छायाः, सप्रभाः सश्रीकाः सोयोताः, ऊपर, उसी दिशा और विदिशा में ऊपर जाकर मध्यमवेयकों के तीन पाथडे कहे गए हैं । वे पूर्व-पश्चिम में लम्बे और उत्तर-दक्षिण में विस्तीर्ण हैं । उनका आकार पूर्ण चन्द्रमा के समान है और वर्ण ज्योतियों की माला एवं तेजोराशि के सदृश है वे असंख्य कोडाकोडी योजन लम्बे-चौडे हैं और असंख्य कोडाकोडी योजन की ही उनकी परिधि है । सभी विमान रत्नमय, चिकने, मृदु, घृष्ट. मृष्ट, नीरज, निर्मल. निष्पंक और निरावरण कान्ति वाले हैं । प्रभायुक्त, श्रीसम्पन्न, प्रकाशोपेत, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। विशेषता यह है कि मध्यम अवेयकों के एक सौ सात विमान कहे गए हैं। ये विमान भी सर्वरत्नमय, स्वच्छ, चिकने, मृदु, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक, निरावरण कान्ति वाले, प्रभायुक्त, श्रीसम्पन्न, છે. તે પૂર્વ પશ્ચિમમાં લાંબા અને ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. તેમનો આકાર પૂર્ણ ચન્દ્રમાના સમાન છે અને વર્ણ તિઓની માળા તેમજ તેને રાશિના સમાન છે. તેઓ અસંખ્ય કેડાછેડી થાજન લાંબા પહેળા અને અસંખ્ય કડાકેડી જનની તેમની પરિધિ છે. બધા વિમાન સર્વરત્નમય, ચિકણ, મૃદુ ધૃષ્ટ સૃષ્ટ, નીરજ, નિર્મળ, નિષ્પક, અને નિરાવરણ કાન્તિવાળા छ. प्रमायुत, श्रीस पन्न, प्रशोपेत, प्रसन्नता न४, शनीय, मनि३५ પ્રતિરૂપ છે. વિશેષતા એ છે કે મધ્યમ વેચકેના એકસો સાત વિમાન કહેલાં छ. ते या विभाना सवरत्नमय, २१२७, यि, भूल, घण्ट-भृष्ट, नी२०१, નિર્મળ, નિષ્પક, નિરાવરણ કાન્તિવાળા, પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશમય, શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy