SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ ९३१ प्रमेयबोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् तदेव विशदयितुं प्रकारान्तरेण पृच्छति - 'कहिण-भंते ! बंभलोगदेवा परिवसंति ?' हे भदन्त ! कुत्र खलु -- कस्मिन् प्रदेशे ब्रह्मलोकदेवाः परिवसन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम! 'सर्णकुमारमाहिंदाणं कप्पाणं 'उप' सनत्कुमारमाहेन्द्रयोः कल्पयोरुपरि - उर्ध्वभागे 'सपक्खि सपडिदिसिं' सपक्षम् - समानाः पक्षाः पूर्वपश्चिम दक्षिणोत्तररूपाः पावः यस्मिन् दरोत्पतने तत् सपक्षम्, सप्रतिदिक - समानाः प्रतिदिशः - विदिशो यत्र दूरोत्पतने तत् सप्रतिदिक 'बहूई जोयणाई' बहूनि योजनानि, 'जाव उप्पड़ता' यावत् - बहूनि योजनशतानि, 'बहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि बहुका योजनकोटीः, बहुकाः योजनकोटिकोटी, ऊर्ध्वम् - दूरम् उत्पत्य -- उद्गत्य 'एत्थ णं वंभलोए नाम कप्पे' अत्र खल- उपर्युक्तस्थले, ब्रह्मलोको नाम कल्पः प्रज्ञप्तः स च ' पाईण पडीणायए' प्राचीनप्रतीचीनायतः पूर्वपश्चिमायामः, 'उदीदाहिणविच्छिणे' उदीचीनदक्षिणविस्तीर्णः, उत्तरदक्षिण विस्तारः, 'पडिपुन - चंदसंठाणसंठिए' प्रतिपूर्ण चन्द्रसंस्थानसंस्थितः पूर्णचन्द्रमण्डलाकारसंस्थितः, 'अचिमाली भासरासिप्प मे' अर्चिर्मालाभासराशिप्रभः अर्चिषां ज्योतिषां, माला , श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! ब्रह्मलोक देवों के स्थान कहाँ कहे गए हैं ? अर्थात् हे भगवन् ! ब्रह्मलोक देव कहां निवास करते हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सनत्कुमार और माहेन्द्र कल्पों के ऊपर, उनकी समान दिशा-पार्श्व में तथा समान विदिशा में बहुत योजन, बहुत सौ योजन बहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन एवं बहुत कोडाकोडी योजन ऊपर दूर चल कर वहां ब्रह्मलोक नामक कल्प कहा गया है । वह ब्रह्मलोक कल्प पूर्व-पश्चिम दिशा में लम्बा तथा उत्तर-दक्षिण दिशा में विस्तीर्ण है । उसका आकार पूर्ण चन्द्रमा के समान है । वह ज्योतियों के શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્ ! બ્રહ્મલાક દેવાના સ્થાન કાં કહેલાં છે ? અર્થાત્ હે ભગવન્! બ્રહ્મલાક દેવ કયાં નિવાસ કરે છે? શ્રી ભગવાન્ ઉત્તર દે છે–હું ગૌતમ ! સનત્કુમાર અને માહેન્દ્ર કલ્પના ઊપર તેમની સમાન દિશા-પાર્શ્વમાં તથા સમાિિવદેશામાં ઘણા યેાજન, ઘણા સેા ચેાજન, ઘણા હજાર ચેાજન, ઘણા લાખ ચેાજન, ઘણા કરોડ યાજન તેમજ ઘણા કાડાકેાડી ચેાજન ઊપર દૂર જઇને ત્યાં બ્રહ્મàાક નામક કલ્પ કહેલા છે. તે બ્રહ્મઢેક કલ્પ પૂર્વ પશ્ચિમ દિશામાં લાંબા અને ઉત્તર દક્ષિણમાં વિસ્તી છે. તેના આકાર પૂર્ણ ચન્દ્રમાના સમાન છે. તે જાતિઓના સમૂહ તથા તે રાશિના શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy