SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ ९३२ प्रज्ञापनासूत्रे , समूहस्तद्वत् भासां राशिवच्च प्रभाकान्तिः यस्य स अर्चिर्माला भासराशिप्रभः, 'अवसेसं जहा सणकुमाराणं' अवशेषं यथा सनत्कुमाराणामुक्तं तथा ब्रह्मलो - कस्यापि वक्तव्यम्, किन्तु 'नवरं' नवरम् सनत्कुमारापेक्षया विशेषस्तु - चत्तारि 'विमाणावासस्यसहस्सा' चत्वारि विमानावा सशतसहस्राणि सन्ति इति बोध्यः, 'वसिया जहा सोहम्मवर्डिसया' अवतंसकाः यथा पञ्चसौधर्मावितंसकास्तथैव बोध्याः, 'नवरं' नवरम् - तदपेक्षया विशेषस्तु 'मज्झे इत्थ बंबलोयवर्डिस ' मध्ये - अशोकादि चतुरवतंसकानां मध्ये, अत्र - ब्रह्मलोके, ब्रह्मलोकावतंसको बोध्यः 'एत्थ णं बंभलोगदेवाण ठाणा पण्णत्ता' अत्र खलु - उपर्युक्तस्थलेषु, ब्रह्मलोकदेवानां पर्याप्तापर्याप्तानाम् स्थानानि - स्वस्थानानि, प्रज्ञप्तानि - प्ररूपितानि सन्ति, 'सेसं तव जाव - विहरंति' शेषं तथैव - सौधर्मकल्पयदेव बोध्यम्, यावत् त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयभागे वक्तव्यम्, तत्र खलु बहवो ब्रह्मलोकदेवाः परिवसन्ति, ते च महदूर्घिकाः, महाद्युतिका: महायशसः महाबलाः, महानुभावाः, महासौख्याः हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलमृष्टसमूह तथा तेजोराशि के समान कान्ति वाला है । उसका शेष वर्णन सनत्कुमार कल्प के समान समझ लेना चाहिए । सनत्कुमार कल्प से उसकी विशेषता यह है कि उसमें अर्थात् ब्रह्मलोक कल्प में चार लाख विमान हैं। उसमें जो अवतंसक हैं वे सौधर्मकल्प जैसे हैं, मगर इसमें भी विशेषता यह है कि उन अवतंसकों के मध्य में ब्रह्मलोकावतंसक है। यहां पर्याप्त और अपर्याप्त ब्रह्मलोक देवों के स्वस्थान कहे गए हैं । शेष कथन सौधर्म कल्प के समान जानना चाहिए, यावत् वे स्थान स्वस्थान, उपपात और समुद्घात, इन तीनों की अपेक्षाओं से लोक के असंख्यातवें भाग में हैं । । उन स्थानों में बहुत-से ब्रह्मलोक देव निवास करते हैं । वे देव સમાન કાન્તિવાળા છે. તેનુ વિશેષ વર્ણન સનત્યુમાર કલ્પના સમાન સમજી લેવું જોઈએ. સનકુમાર કલ્પથી તેની વિશેષતા આ છે કે તેમાં અર્થાત્ બ્રહ્મ લાક કલ્પમાં ચાર લાખ વિમાન છે. તેમાં જે અવત'સક છે. તે સૌધ પ જેવાં છે, પરન્તુ તેમાં પણ વિશેષતા આ છે કે તે અવત...સકેાની મધ્યમાં બ્રહ્મ, લેાકાવત...સક છે. અહિં પર્યાપ્તક અને અપર્યાપ્ત બ્રહ્મલેાક દેવાના સ્થાન કહેલાં છે. શેષ કથન સૌધ કલ્પના સમાન જાણવું જોઇએ. યાવત્ તે સ્થાના સ્વસ્થાન ઉપપાત અને સમુદ્દાત એ ત્રણે અપેક્ષાએથી લાકના અસંખ્યાતમા ભાગમાં છે. તે સ્થાનામાં ઘણા બધા બ્રહ્મલાક ધ્રુવ નિવાસ કરે છે. તે દેવા મહાન્ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy