SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेव स्थानानि परिवसंति, ते च महद्धिकाः महाद्युतिकाः महायशसः. महाबलाः. महानुभागाः, हारविराजितवक्षसः, कट त्रुटितस्तम्भितभुजाः अङ्गकुण्डलमृष्टगण्डस्तलकर्णपीठधारिणो विचित्रहस्ताभरणाः, विचित्रमाल्यानुलेपनधराः, भास्वरबोन्दयः, प्रलम्बवनमालाधराः, दिव्येन वर्णगन्धादिना दशदिशः उद्योतयन्तः, प्रभासयन्तः, ते खलु तत्र स्वेषां स्वेषां विमानावासशतसहस्राणां स्वासां स्वासाम् अग्रमहिषीणां सपरिवाराणाम्, स्वासां स्वासां सामानिकसाहस्रीणाम्, स्वेषां स्वेषां त्रायस्त्रिंशकानाम् स्वेषां स्वेषां लोकपालानाम् स्वासां स्वासां पर्षदाम्, स्वेषां स्वेषाम् अनीकानाम्, स्वेषां स्वेषाम् अनीकाधिपतीनाम्, स्वासां स्वासाम् आत्मरक्षकदेवसाहस्रीणाम्, अन्येषाञ्च बहूनाम् ईशानककल्पवासिनाम् वैमानिकानां देवानाञ्च देवीनाच आधिपत्यं पौरपत्यं स्वामित्वं भर्तृ त्वम् महत्तरकत्वम् लाख विमानों के बीचों बीच पांच अवतंसक कहे गए हैं, जो इस प्रकार हैं-अंकावतंसक, स्फटिकावतंसक, रत्नावतंसक, जातरूपावतंसक, और इन चारों के मध्य में ईशानावतंसक । ये पांचों अवतंसक सर्वरत्नमय हैं यावत् स्वच्छ हैं, चिकने हैं, हैं, कोमल हैं, घृष्ट हैं, मृष्ट हैं, नीरज हैं, निर्मल हैं, निष्पंक हैं, निराचरण कान्ति वाले हैं, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं। यहां पर्याप्त और अपयाप्त ईशानक देवों के स्वस्थान निरूपित किये गए हैं । ये स्थान स्वस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं। शेष वक्तव्यता जैसी सौधर्म देवों की कही है, वैसी ही ईशानक देवों की भी समझ लेनी चाहिए । वहां बहुसंख्यक ईशानक देव निवास करते हैं । वे देव महर्द्धिक, महाद्युतिक, પાંચ અવતંસક કહેલા છે, જે આ પ્રકારે છે–અંકાવાંસક, સ્ફટિકાવતંસક રત્નાવલંસક; જાત રૂપાવતંસક, અને એ ચારેની વચમાં ઇશાનાવંતસક આ પાંચે અવતંસક સર્વરત્નમય છે. સ્વચ્છ છે, ચિકણું છે, કેમલ છે. धृष्ट छ. नी२०४ छ. निमद छ नि०५४, निरा१२५ ४ान्तिml. अनायुश्त, શ્રી સંપન્ન, પ્રકાશમય, પ્રસન્નતાપ્રદ; દર્શનીય; અભિરૂપ અને પ્રતિરૂપ છે. અહિં પર્યાપ્ત અને અપર્યાપ્ત ઇશાનક દેના સ્વાસ્થાન નિરૂપણ કરાયાં છે. તે સ્થાને સ્વસ્થાન ઉપપાત અને સમુદ્દઘાત ત્રણે અપેક્ષાઓથી લેકના અસં. ખ્યાતમા ભાગમાં છે. શેષ વક્તવ્ય જેવું સૌથમિક દેવાનું કહ્યું છે. તેવું જ ઈશાનક દેવનું પણ સમજી લેવું જોઈએ. ત્યાં ઘણી સંખ્યામાં ઈશાનક દેવ નિવાસ કરે છે. તે દેવ મહર્ધિકમહાવુતિક મહાયશસ્વી; મહાબેલ અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy