SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनास्त्रे जातरूपावतंसकः, 'मज्झे इत्थ ईसाणवडिंसए' मध्ये अत्र-एतेषामुपयुक्तचतुणां मध्ये इत्यर्थः, ईशानावतंसको विलसति, 'ते ण वडिंसया' ते खलु पञ्चपूर्वोक्तावतंसकाः 'सव्वरयणामया' सर्वरत्नमया:-सर्वात्मनात्स्न्ये कात्स्न्येन रत्नमयाः 'जाव पडिरूवा' यावत्-अच्छाः श्लक्ष्णाः. मसृणाः, घृष्टाः मृष्टाः नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, सश्रीकाः, सोयोताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाश्च सन्ति, 'एत्थ णं' अत्र खलु उपर्युक्तस्थलेषु 'ईसाणगदेवाणं' ईशानकदेवानाम्, 'पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तानां 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञतानि-प्ररूपितानि सन्ति, 'तिसु वि लोगस्स असंखेज्जइभागे' त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयभागे ईशानकदेवानां स्थित्यादिकं वक्तव्यम्, 'सेसं जहा सोहम्मगदेवाणं जाव विहरंति' शेषं यथा सौधर्मकदेवानां वक्तव्यतोक्ता तथा ईशानकदेवानामपिवक्तव्यता वक्तव्या, यावत्-तत्र खलु बहव ईशानकदेवाः की राशि के वर्ण जैसी आभा वाला, असंख्य करोड योजन बल्कि असंख्य कोडाकोडी योजन लम्बा चौडा, असंख्य कोडाकोडी योजन की परिधि वाला, सर्वरत्नमय, स्वच्छ, चिकना, कोमल, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक, निरावरण कान्ति वाला, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। ____उपर्युक्त स्थान में ईशानकल्प में अट्ठाईस लाख विमान हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने कहा है। वे विमान सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, कोमल हैं, घृष्ट और मृष्ट हैं। नीरज, निर्मल, निष्पंक और निरावरण कान्ति वाले हैं। प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं । उन अट्ठाईस માલા તથા ભાસની રાશિના વણ જેવી આભાવાળા, અસંખ્ય કરોડ યોજન એટલે કે અસંખ્ય કેડીકેડી જન લાંબા પહોળા, અસંખ્ય કેડી કેડી योगननी ५२धिवात, सर्वरत्नमय, २१२७, (AI, अमस, वृष्ट-भृष्ट, નીરજ, નિર્મલ નિઃપંક, નિરાવરણ કાન્તિવાળા પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશ भय, प्रसन्नता न४, शनीय, अभि३५, भने प्रति३५ छे. ઉપર્યુક્ત સ્થાનમાં ઇશાન ક૫માં અઠવ્યાવીસ લાખ વિમાન છે. એમ મેં તથા અન્ય તીર્થકરેએ કહ્યું છે. તે વિમાને સર્વરત્નમય છે, સ્વચ્છ છે. ચિકણું છે કે મળ છે. વૃષ્ટ અને મૃષ્ટ છે. નીરજ, નિર્મલ, નિષ્પક અને નિરાવરણ કાન્તિવાળા છે. પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશમય, પ્રસન્નતા જનક; દશનીય, અભિરૂપ અને પ્રતિરૂપ છે. અઠ્યાવીસ લાખ વિમાન વચ્ચે વચ્ચે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy