SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेव स्थानानि ८९७ योजनकोटीः. असंख्येयाः योजनकोटिकोटीरायामविष्कम्भेण, असंख्येयाः योजनकोटिकोटी:-परिक्षेपेण, सर्वरत्नमयः, अच्छ:, श्लक्ष्णः, मसणः, घृष्टो मृष्टो नीरजाः, निर्मलः, निष्कङ्कटच्छायः, सप्रमः सश्रीकः, सोद्योतः, प्रामादीयः, दर्शनीयः, अभिरूपः, प्रतिरूपश्चवर्त ते, 'तत्थणं' तत्र खलुउपर्युक्तस्थले, ईसाणगदेवाणं' ईशानकदेवानाम् 'अट्ठावीसं' अष्टाविंशतिः 'विमा. णावाससयसहस्सा' विमानावासशतसहस्राणि, 'भवंतीति मक्खायं' भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृभिः, 'तेणं विमाणा' तानि खलु अष्टाविंशतिर्लक्षाणि विमानानि 'सव्वरयणामया' सर्वरत्नमयानि-सर्वात्माना कात्स्न्येन, रत्नमयानि, यावत्-अच्छानि, श्लक्ष्णानि ममृणानि घृष्टानि मृष्टानि नीरजांसि, निर्मलानि, निष्पङ्कानि, निष्कङ्कटच्छायानि सप्रभाणि, सश्रीकाणि, सोयोतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि च सन्ति, 'तेसिणं बहुमज्झदेसभागे' तेषां खलु पूर्वोक्ताष्टाविंशतिलक्षविमानावासानां बहुमज्झदेसभागे-अत्यन्तमध्यप्रदेशे 'पंच वडिंसया' पञ्चावतंसकाः 'पण्णत्ता' प्रज्ञप्ताः, 'तं जहा' तद्यथा-'अंकवडिसए' अङ्कावतंसकः, 'फलिहवडिसए' स्फटिकावतंसकः, 'रयणवडिसए' रत्नावतंसकः, 'जातरूववडिसए' के लिए प्रकारान्तर से प्रश्न करते हैं-हे भगवन् ईशनक देव कहां निवास करते है ? ___ श्री भगवान ने उत्तर दिया-हे गौतम ! जम्बूद्वीप नामक द्वीप में, मेरुपर्वत से उत्तर दिशा में, इस रत्नप्रभा पृथिवी के रमणीय समतल भूमिभाग से ऊपर, चन्द्रमा, सूर्य, ग्रह, नक्षत्र और तारा नामक ज्योतिष्क विमानों से बहुत सौ योजन बहुत हजारों योजन, बहुत लाखों योजन, बहुत करोडों योजन बल्कि बहुत कोडाकोडि योजन ऊपर जाकर ईशान नामक कल्प कहा गया है । वह ईशान कल्प पूर्व और पश्चिम में लम्बा तथा उत्तर और दक्षिण में विस्तीर्ण है । उसका वर्णन सौधर्म कल्प के समान ही समझ लेना चाहिए, यावत् वह अर्द्धचन्द्र के आकार का है, दीप्तियों की माला तथा भास કરે છે–હે ભગવન ઇશાનક દેવ કયાં નિવાસ કરે છે? શ્રી ભગવાને ઉત્તર આપ્યા-હે ગૌતમ! જમ્બુદ્વીપ નામક દીપમાં મેરૂ પર્વતથી ઉત્તર દિશામાં આ પહેલી રતનપ્રભા પૃથ્વીના રમણીય સમતલ ભૂમિભાગ થી ઊયર, ચન્દ્રમા, સૂર્ય, ગ્રહ, નક્ષત્ર અને તારા નામક જ્યોતિક વિમાનેથી ઘણું સો જન, ઘણું લાખ એજન, ઘણું કરેડ જન એટલે કે ડાકોડી જન ઉપર દૂર જઈને ઈશાન નામને બીજે ક૯૫ કહે છે. તે ઈશાન ક૫ પૂર્વ પશ્ચિમમાં લબે તથા ઉત્તર અને દક્ષિણમાં વિસ્તીર્ણ છે તેનું વર્ણન સૌધર્મ કલ્પના સમાનજ સમજી લેવું જોઈએ. તે અર્ધચન્દ્રના આકારે છે, દીપ્તિની प्र० ११३ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy