SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ ૨૭૨ प्रमेयबोधिनी टीका द्वि. पद २ सू.२५ सौधर्मदेवस्थानादिकनिरूपणम् घिना स वर्तते 'सव्वरयणामए' सर्वरत्नमयः - सर्वात्मना कात्र्येण रत्नमयः इत्यर्थः, 'अच्छे' अच्छः स्वच्छः 'जाव' यावत् श्लक्ष्णः ममृणः घृष्टः, सृष्टः, नीरजा, निर्मलः, निष्पङ्कः निष्कङ्कटच्छायः कचवररहितः सप्रभः, सश्रीकः सोद्योतः प्रसादीयः दर्शनीयः अभिरूपः, प्रतिरूपश्च सौधर्मकल्पोवर्तते, 'तत्थ णं सोहम्मगदेवाणं' तत्र खलु - उपर्युक्तस्थले, सौधर्मकदेवानाम् बत्तीसविमाणावाससयसहस्सा' द्वात्रिंशद्विमानावासशतसहस्राणि द्वात्रिंशदलक्षविमानावासाः 'भवतीतिमक्खायं भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्व तीर्थकृद्भिरित्याशयः, 'ते णं विमाणा' सव्वरयणामया - जाव पडिरुवा' तानि aa faraifa द्वात्रिंशल्लक्षाणि सर्वररत्नमयानि सर्वात्मना कार्त्स्न्येन रत्नम - यानि यावत् अच्छानि श्लक्ष्णानि मसुणानि, घृष्टानि, मृष्टानि, नीरजांसि निर्मलानि, निष्पङ्कानि, निष्कङ्कटच्छायानि, सप्रभाणि - सश्रीकाणि, सोद्घोतानि, प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि सन्ति, 'तेसिणं विमाणाणं' तेषां खलु - उपर्युक्त द्वात्रिंशलक्षाणाम् विमानानाम् ' बहुमज्झ देस भागे' बहुमध्यदेश भागे - अत्यन्तमध्यप्रदेशे, 'पंचवर्डिसया' पश्च अवतंसकाः 'पण्णत्ता' प्रज्ञप्ताः सन्ति, 'तं जहा ' तद्यथा - 'असोगवडिसए' अशोकावतंसकः, 'सत्तवण्णवर्डिस ए' सप्तपर्णावतंसकः, 'चंपगवर्डिसए' चम्पकावतंसकः, 'चूयवर्डिसए' चूतावतंसकः, निर्मल, निष्पंक और निरावरण कान्ति वाला है। कचरे से रहित, प्रभायुक्त, शोभा सम्पन्न, प्रकाशमय, प्रसन्नता जनक, दर्शनीय, अभिरूप और प्रतिरूप है । उस सौधर्मकल्प में सौधर्मक देवों के बत्तीस लाख विमान हैं, वे विमान पूर्ण रूप से रत्नमय हैं यावत् चिकने, कोमल, घटारे, मठारे, नीरज, निर्मल, निष्पंक, निरावरण कान्ति वाले, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं । इन विमानों के एकदम बीचोंबीच पांच अवतंसक कहे गए हैं, वे इस प्रकार हैं- अशोकावतंसक, सप्तपर्णावतंसक, चम्पकावतंसक, घाटीसा छे, नीरन, निर्भय, निष्य भने निरावरण अन्तिवाणा छे. ज्यरा वगरना, प्रलायुक्त, शोला संपन्न. प्राशभय, प्रसन्नता भन, दर्शनीय अभिરૂપ અને પ્રતિરૂપ છે. આ સૌધ કલ્પનાં દેવાના ખત્રીસ લાખ વિમાના છે. એ વિમાના પૂર્ણ રૂપથી રત્નમય યાવત્ ચિકણા, કમળ, ઘાટ માટવાળા રજ રહિત, નિળ નિષ્પક નિરાવરણ કાન્તિવાળા પ્રભાયુક્ત શ્રીસમ્પન્ન, પ્રકાશમય પ્રસન્નતાજનક, દનીય, અભિરૂપ અને પ્રતિરૂપ છે. તે વિમાનાના એકદમ વચ્ચેાવચ્ચ પાંચ અવત ́સક કહેલા છે તે આ રીતે છે-અશેકાવત’સક, સપ્તપર્ણાવત'સક, ચપકાવત'સક, ભૂતાવત'સક અને આ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy