SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ -- - ana ८८० प्रज्ञापनासूत्रे 'मज्झे इत्थ सोहम्मवडिसए' मध्ये अत्र-उपर्युक्ताशोकादि चतुर्णामवतंसकानाम् मध्ये इत्यर्थः सौधर्मावतंसको वर्तते 'ते णं वर्डिससया' ते खलु पञ्चावतंसकार 'सबरयणामया' सर्वरत्नमयाः सर्वात्मना कात्स्येन रत्नमयाः 'अच्छाजाव पडि रूवा' अच्छाः स्वच्छाः, यावत्-श्लक्ष्णाः, मसृणाः, घृष्टाः, मृष्टाः, नीरजसो, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, सथीकाः, सोयोताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः सन्ति 'एत्थ णं सोहम्मगदेवाणं' अत्र खलु-उपर्युक्तस्थले, सौधर्मकदेवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपि. तानि सन्ति 'तिसु विलोगस्स असंखेज्जइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयभागे-असंख्येयतमे भागे सौधर्मकदेवानां स्थित्यादिकं वक्तव्यम्, 'तत्थ णं बहवे सोहम्मगदेवा परिव. संति' तत्र खलु उपर्युक्त स्थानेषु बहवः सौधर्मकदेवाः परिवसन्ति ते च सौधचूतावतंसक और इन चारों के बीच में पांचवां सौधर्मावतंसक । ये पांचों अवतंसक भी सर्वरत्नमय हैं, स्वच्छ यावत् प्रतिरूप हैं। 'यावत्' शब्द से चिकने हैं, कोमल हैं, घृष्ट (घटारे), मृष्ट (मटारे), नीरज, निर्मल, निष्पंक और निराकरण कान्ति वाले हैं । प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। इस स्थल में पर्याप्त और अपर्याप्त सौधर्मक देवों के स्थान प्ररूपण किये गए हैं। ये स्थान स्वस्थान, उपपात और समुद्घात की अपेक्षा से लोक के असंख्यातवें भाग में हैं। वहां बहुसंख्यक सौ. धर्मक देव निवास करते हैं। ये सौधर्मक देव महान् ऋद्धि के धारक यावत् प्रकाश करते हुए रहते हैं। यावत् शब्द के-वे महाद्युतिक हैं, महायशस्वी हैं, महाबल ચારેની વચમાં પાંચમે સૌધર્માવલંસક. આ પાંચે અવતંસક પણ સર્વ રત્ન મય છે, સ્વચ્છ યાવત્ પ્રતિરૂપ છે. “યાવ’ શબ્દથી ચિકણા છે, કમળ છે, ધૃષ્ટ, મૃષ્ટ, નિરજ, નિર્મળ, નિપંક અને નિરાવરણ કાન્તિવાળા છે. પ્રભા યુક્ત, શ્રીસંપન્ન, પ્રકાશમય, પ્રસન્નતા જનક, દર્શનીય અભિરૂપ અને પ્રતિરૂપ છે, આ સ્થાનમાં પર્યાપ્ત અને અપર્યાપ્ત સૌધર્મક દેના સ્થાન પ્રરૂપણ કરેલા છે. આ સ્થાન સ્વાસ્થાન, ઉપપાત, અને સમુદુઘાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં છે, ત્યાં બહુ સંખ્યક સૌધર્મક દેવ નિવાસ કરે છે. આ સૌધર્મકદેવ મહાન રૂદ્ધિના ધારક યાવત્ પ્રકાશ કરતા થકા રહે છે. વાવ શબ્દથી તેઓ મહાતિક છે, મહયશસ્વી છે, મહાબલ છે, મહાપ્રભા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy