SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र.१ सू.६ जीवादीनां वर्णादिना परस्परसंवैधनिरूपणम् ७३ केचित्-'लुक्खफासपरिणया वि'-रुक्षस्पर्शपरिणता अपि भवन्ति, 'संठाणओपरिमंडलसंठाणपरिणया वि' वसंठाणपरिणया- वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आयतसंठाणपरिणया वि२०' ये स्कन्धादयो वर्णतोहारिद्रवर्णपरिणता स्तेषां मध्ये केचित्-'संठाणो'-संस्थानतः 'परिमंडल संठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति केचित्-चट्टसंठाणपरिणया वि,-वृत्तसंस्थानपरिणता अपि भवन्ति, केचित्-तंससंठाणपरिणया वि ज्यत्रसंस्थानपरिणता अपि भवन्ति केचित् 'चउरंससंठाणपरिणया वि'-चतुरस्रसंस्थानपरिणता अपि भवन्ति केचित्-'आयतसंठाणपरिणया वि२०'-आयतसंस्थानपरिणता अपि भवन्ति; 'जे वण्णओ सुकिल्लवण्णपरिणया, ते गंधो सुब्मिगंधपरिणया वि, दुभिगंधपरिणया वि' ये स्कन्धादयः 'वण्णओ' वर्णतः 'मुक्किल्लवण्णपरिणया'-शुक्लवर्णपरिणता स्ते 'गंधओ' तेषां मध्ये केचिद् गन्यतः, 'मुब्भिगंधपरिणया वि'-सुरमिगन्धपरिणता अपि भवन्ति, 'दुन्भिगंवपरिणया वि' दुरभिगंध परिणता अपि भवन्ति 'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि, ये शुक्लवर्णपरिणताः स्कन्धादय स्तेणां पध्ये केचित्-रसओ'-रसतः-रसापेक्षया, "तित्तरसपरिणया वि-तिक्तरस परिणता अपि भवन्ति, केचित्-'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचित्-'कसायरसपरिणया वि,-कपायरसपरिणता अपि भवन्ति, केचित्-'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचित्-मय रसपरिणया वि,-मधुररसपरिणता अपि भवन्ति, 'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये पूर्वोक्ताः शुक्लवर्णपरिणताः स्कन्धादय स्तेषां मध्ये केचित 'फासओ' स्पर्शतः, 'कक्खडफासपरिणया वि'-कर्कशस्पर्शपरिणता अपि भवन्ति, जो पुद्गल शुक्लवर्णवाले हैं अर्थात् जिनका परिणमन शुक्लवर्ण के रूप में हो रहा है, वे गंध की अपेक्षा सुगंधवाले भी हैं, और दुर्गध वाले भी है, अर्थात् उनमें से कोई सुगंध परिणामवाले और कोई दुर्गध परिणामवाले होते हैं। रसकी अपेक्षा से कोई तिक्त रसवाले જે પુદ્ગલ સફેદ રંગનાં છે અર્થાત્ જેનું પરિણામ શુકલ લર્ણના રૂપમાં છે. તે ગંધની અપેક્ષાએ સુગંધવાળાં પણ છે, અને દુર્ગન્ધવાળા પણ છે, અર્થાત્ તેમાંથી કોઈ સુગંધ પરિણામ વાળાં અને કોઈ દુર્ગન્ધ પરિણામ વાળાં હોય છે. રસની અપેક્ષાએ કઈ તીખા રસવાળાં હોય છે, કોઈ કડવા રસ प्र०१० શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy