SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७४ प्रज्ञापनासूत्रे केचित्-"मउयफासपरिणया वि'-मृदुफस्पर्शपरिणता अपि भवन्ति, केचित्'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचित्-'लहुयफासपरिणया वि'-लघुकस्पर्शपरिणता अपि भवन्ति, केचित्-'सीयफासपरिणया बि' शीतस्पर्शपरिणता अपि भवन्ति, केचित्-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचित्-'गिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचित्-'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति, 'संठाणओ परिमंडलसंठाणपरिणया वि' वटसंठाणपरिणया वि, तंस संठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि२०' १०० । पूर्वोक्ता ये स्कन्धादयो वर्णतः शुक्लवर्णपरिणता स्तेषां मध्ये केचित्-'संठागओ' संस्थानतः, 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचित्-'वट्टसंठाणपरिणया वि,-वृत्तसंस्थानपरिणता अपि भवन्ति, केचित्-'तंससंठाणपरिणया वि'-व्यस्रसंस्थानपरिणता अपि भवन्ति, केचित्'चउरंससंठाणपरिणया वि-चतुरस्त्रसंस्थानपरिणता अपि भवन्ति, केचित्'आययसंठाणपरिणया वि'-आयतसंस्थानपरिणता अपि भवन्ति ॥सू. ६॥ होते है, कोई कटुक रसवाले भी होते हैं, कोई कषाय रसवाले भी होते हैं कोई अम्लरसवाले भी होते हैं और कोई मधुर रसवाले भी होते हैं । स्पर्श की दृष्टि से इन शुक्लवर्णवाले पुद्गगलों का विचार किया जाय तो इनमें से कोई कर्कश स्पर्शवाले होते हैं, कोई मृदुस्पर्शवाले होते हैं कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले कोई शीतस्पर्शवाले कोई उष्ण स्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं। जो पुद्गल वर्ण से शुक्ल है, उनमें यदि संस्थान का विचार किया जाय तो कोई परिमंडल संस्थानवाले होते हैं, कोई वृत्त संस्थानवाले, होते हैं, कोई त्रिकोण संस्थानवाले होते हैं। कोई चतुष्कोण संस्थानવાળાં પણ હોય છે, કેઈ તુરા રસવાળાં હોય છે કઈ ખાટા રસવાળાં પણ હોય છે અને કઈ મધુર રસવાળાં પણ હોય છે. સ્પશની દૃષ્ટિએ આ શુકલ વર્ણ વાળાં પુદ્ગલેને વિચાર કરવામાં આવે તે તેઓમાંથી કઈ કર્કશ સ્પર્શવાળાં હોય છે, કેઈ કમળ સ્પર્શવાળા હોય છે. કેઈ ગુરૂ સ્પર્શવાળાં, કોઈ લધુ સ્પર્શવાળાં, કેઈ ઠંડા સ્પર્શવાળાં, કોઈ ગરમ સ્પર્શવાળાં, કોઈ સ્નિગ્ધ સ્પર્શ વાળાં અને કઈ રૂક્ષ સ્પશવાળાં બને છે. જે પુદ્ગલે રંગે શુકલ છે, તેમાં જે સંસ્થાનને વિચાર કરાય તે કઈ પરિમંડલ સંસ્થાનવાળાં હોય છે, કઈ વૃત્ત (ગાળ) સંસ્થાનવાળાં હોય છે. કેઈ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy