SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७२ प्रज्ञापनासूत्रे परिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचित्-'कडुयरसपरिणया वि'कटुकरसपरिणता अपि भवन्ति, केचित्–'कसायरसपरिणया वि'-कपायरसपरिणता अपि भवन्ति, केचित्-'अंबिलरसपरिणया वि-अम्लरसपरिणता अपि भवन्ति, केचित्-'महुररसपरिणया वि-मधुररसपरिणता भवन्ति, 'फासओ कक्खड फासपरिणया वि मउयफासपरिणया वि गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये पूर्वोक्ता हारिद्रवर्णपरिणताः स्कन्धादयस्तेषां मध्ये केचित्'फासो' स्पर्शतः, 'कक्कडफासपरिणया वि'- कर्कश स्पर्शपरिणता अपि भवन्ति, केचित्-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचित्-'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचित्-'लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचित्-सीयफासपरिणया वि'-शीतस्पर्शपरिणता अपि भवन्ति, 'उसिणफासपरिणया वि' उष्णस्पर्शपरिणता अपि भवन्ति, केचित्-णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, कोई तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्लरसवाले और कोई मधुर रसवाले होते हैं । ___ स्पर्श की अपेक्षा से विचार किया जाय तो उनमें से कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शयाले कोई गुरु स्पर्शयाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शयाले, कोई उष्ण स्पर्शवाले, कोई स्निग्धस्पर्शचाले, कोई रूक्ष स्पर्शवाले भी होते हैं। ये पीले वर्ण के पुद्गल संस्थान की अपेक्षा से कोई परिमंडल संस्थानवाले, कोई वृत्त संस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले, और कोई आयत संस्थानवाले होते हैं। કઈ તીખા રસવાળાં, કઈ કડવા રસવાળાં, કઈ કષાય (તરા) રસવાળાં, કઈ ખાટા રસવાળાં, તે કઈ મધુર રસવાળાં હોય છે. સ્પર્શની અપેક્ષાએ વિચાર કરવામાં આવે છે તેમાંથી કઈ કર્કશ સ્પર્શવાળાં, કોઈ મૃદુ, સ્પર્શવાળા, કેઈ ગુરૂ સ્પર્શવાળાં, કોઈ લઘુ સ્પર્શવાળાં કઈ શીત સ્પર્શવાળાં, તે કઈ ઉણુ સ્પર્શવળાં, કઈ સ્નિગ્ધ સ્પર્શવાળા, કેઈ રૂક્ષ સ્પર્શવાળાં પણ હોય છે. આ પીળારંગનાં પુગલ સંસ્થાનની અપેક્ષાએ. કઈ પરિમંડલ સંસ્થાવાળાં, કઈ વૃત્ત સંસ્થાવાળાં, કેઈ ત્રિકેણ સંસ્થાવાળાં. કોઈ ચતુષ્કોણ સંસ્થાવાળાં અને કેઈ આયત સંસ્થાનવાળાં હોય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy