SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र.१ सू.६ जीवादीनां वर्णादिना परस्परसंवैधनिरूपणम् ७१ अपि भवन्ति, केचित्-'उसिणफासपरिणया वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचित्-‘णिद्धफासपडिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचित्-'लुक्खफासपरिणया वि' रुक्षस्पर्शपरिणता अपि भवन्ति, 'संठाणओ परिमंडलसंठाणपरिणया बि, चट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि' चउरंससंठाणपरिणया वि, आयतसंठाणपरिणया वि२०' ये पूर्वोक्ताः स्कन्धादयो वर्णतो लोहितवर्णपरिणता स्तेषां मध्ये केचित् 'संठाणओ'-संस्थानतः, 'परिमंडलसंठाणपरिणया बि' परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचित्'वट्टसंठाणपरिणया वि'-वृत्तसंस्थानपरिणता अपि भवन्ति, केचित्- 'तंससंठाणपरिणया वि'- व्यस्रसंस्थानपरिणता अपि भवन्ति, केचित् - 'चउरंससंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचित्-'आययसंठाणपरिणया वि' आयतसंस्थानपरिणता अपि भवन्ति, 'जे वण्णओ हालिद्दवण्णपरिणया ते गंधओ मुभिगंधपरिणया वि, दुभिगंधपरिणया वि' ये स्कन्धादयः 'वण्णओ' वर्णतः 'हालिदवण्णपरिणया-हारिद्रवर्णपरिणताः भवन्ति 'ते गंधओ' ते गन्धतः गन्धापेक्षया 'सुब्भिगंधपरिणया वि-सुरभिगन्धपरिणता अपि भवन्ति, 'दुभिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, 'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' 'रसओ' -रसतः-रसापेक्षयेत्यर्थः, तेषां मध्ये केचित् 'तित्तरसहैं, कोई उष्ण स्पर्शवाले भी होते हैं, कोई स्निग्ध स्पर्शयाले भी होते हैं, कोई रूक्ष स्पर्शवाले भी होते हैं। ____लोहित वर्णवाले इन पुदगलों में संस्थान की अपेक्षा से कोई परिमंडल संस्थानवाले, कोई वृत्तसंस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले और कोई आयत संस्थानवाले भी होते हैं। ___ जो पुद्गल पीले वर्णवाले हैं अर्थात् जिनका परिणमन पीतवर्ण के रूप में हो रहा हैं, वे गंधकी अपेक्षा सुरभि गंधवाले भी होते हैं, और दुरभि गंधयाले भी होते हैं । रस की दृष्टि से देखें तो उनमें से છે, કઈ સ્નિગ્ધ સ્પર્શવાળા પણ હોય છે. કેઈ રૂક્ષ સ્પર્શ વાળા પણ હોય છે. લાલ રંગના આ પુદ્ગલોમાંથી સંસ્થાનની અપેક્ષાએ કોઈ પરિમંડલ સંસ્થાનવાળ, કઈ વૃત્ત સંસ્થાનવાળાં, કેઈ ત્રિકોણ સંસ્થાનવાળાં, કેઈ ચતુષ્કણું સંસ્થાનવાળાં અને કેઈ આયત સંસ્થાનવાળાં પણ હોય છે. જે પુદ્ગલે પીળા રંગવાળાં છે અર્થાત્ જેનું પરિવર્તન પીળા રંગના રૂપમાં થઈ રહ્યું છે, તેઓ ગંધને અપેક્ષાએ સુરભિ ગંધવાળાં પણ હોય છે અને દુરભિ ગંધવાળાં પણ હોય છે. રસની દષ્ટિએ જોઈએ તે તેમાંથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy