SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे गंधपरिणया वि दुभिगंधपरिणया वि' ये स्कन्धादयः पदार्थाः, 'वष्णओ'वर्णतः-वर्णापेक्षया, 'लोहिवण्णपरिणया'-लोहिवर्णपरिणता भवन्ति, 'ते गंधओ' ते स्कन्धादयो गन्धतः-गन्धापेक्षया, 'सुब्भिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, 'दुभिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, तेषां मध्ये केचित् सुरभिगन्धपरिणताः, केचित् दुरभिगन्धपरिणता भवन्ति, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेत्याशयः, 'रसओ तित्तरसपरिणया वि कडुयरसपरिणया वि, कसायरसपरिणया बि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कान्धादयो वर्णतो लोहितवर्णपरिणता स्तेषां मध्ये केचित'रसओ'-रसतः, 'तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचित्'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचित्-'कसायरसपरिणया वि'-कषायरसपरिणता अपि भवन्ति केचित्-'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचित्-'महुररसपरिणया वि'-'मधुररसपरिणता अपि भवन्ति, 'फासओ कक्खडफासपरिणया वि 'मउयफासपरिणया वि, गुरुफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्ध फासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो वर्णतो लोहितवर्णपरिणतास्तेषु मध्ये केचित्-'फासओ'-स्पर्शतः-स्पर्शापेक्षया 'कक्खडफासपरिणया वि' कर्कश स्पर्शपरिणता अपि भवन्ति, केचित्-'मउयफासपरिणया वि'-मृदुक स्पर्शपरिणता अपि भवन्ति, केचित्-'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचित्-'लहुयफासपरिणया वि' लघुकस्पर्श परिणता अपि भवन्ति, केचित्-'सीयफासपरिणया वि'-शीतस्पर्शपरिणता गंधयाले नहीं होते हैं । रसकी दृष्टि से उनपर विचार किया जाय तो उनमें से कोई तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले कोई अम्ल रसवाले और कोई मधुर रसपाले भी होते हैं । इन लोहित वर्ण वाले पुद्गलों में स्पर्शकी अपेक्षा से देखा जायतो कोई कर्कश स्पर्शवाले होते हैं, कोई मृदु स्पर्शवाले होते हैं, कोई गुरु स्पर्शवाले होते हैं, कोई लघु स्पर्शचाले होते हैं, कोई शीतस्पर्शवाले भी होते નથી હોતાં. રસની દષ્ટિએ તેઓ પર વિચાર કરવામાં આવે તે તેઓ માંથી કઈ તીખા રસવાળા, કેઈ કટુરસવાળાં કઈ કષાય રસવાળા કેઈ ખાટા રસવાળા અને કઈ મધુર રસવાળા પણ હોય છે. આ લાલ રંગના પગલે માં સ્પર્શની અપેક્ષાએ જોવામાં આવે તે કઈ કર્કશ સ્પર્શવાળા હોય છે, કઈ મૃદુ સ્પર્શવાળા હોય છે. કેઈ ભારે સ્પર્શવાળા હોય છે, કેઈ લઘુ સ્પર્શવાળા હોય છે. કોઈ ઠંડા સ્પર્શવાળા પણ હોય છે. કોઈ ઉષ્ણ સ્પર્શવાળા પણ હોય શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy