SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२२ पिशाचादिव्यन्तरदेव स्थानानि ८३३ सामानिकसहस्राणाम् चतसृणाश्चाग्रमहषीणाम् सपरिवाराणाम् तिसृणां पर्षदां सप्तानाम् अनीकानाम् सप्तानाम् अनीकाधिपतीनाम् षोडशानाम् आत्मरक्षकदेवसाहस्रीणाम्, अन्येषां च बहूनाम् औत्तराहाणाम् उत्तरदिग्वासिंना वानव्यन्तराणां देवानाञ्च देवीनाच आधिपत्यं पौरपत्यम् स्वामित्वं भर्तृ त्वम् महत्त. रकत्वम् कुर्वन् पालयन् महताऽहतनाटयगीत वादित तन्त्रीतलताल त्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति-तिष्ठति, 'एवं जहा पिसायाणं तहा भूयाणंपि' एवं-पूर्वोक्तरीत्या यथा पिशाचानां देवानाम् वक्तव्यता भणिता तथा भूतानामपि देवानां वक्तव्यता भणितव्या, 'जाव गंधव्वाणं' यावद्-यक्षाणाम् राक्षसानाम् किन्नराणाम्, किम्पुरुषाणाम्, महोरगाणाम् गन्धर्वाणाञ्च वक्तव्यता भणितव्या, 'नवरं' पूर्वापेक्षया अत्र विशेषस्तु 'इंदेसु णाणत्तं सामानिक देवों का, चार सपरिवार अग्रमहिषियों का, तीन परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, सोलह हजार आत्मरक्षक देवों का तथा अन्य बहुसंख्यक उत्तर दिशा के वानव्यन्तर देवों और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, भर्तृत्व, एवं महत्तरकत्व करता हुआ, उनका पालन करता हुआ, नृत्य, गीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की निरन्तर होने वाली ध्वनि के साथ दिव्य भोगोपभोगों को भोगता हुआ रहता है। जैसी पिशाच देवों की वक्तव्यता कही, वैसी ही भूतो की वक्तव्यता समझ लेनी चाहिए। और वैसी ही वक्तव्यता यक्षों, राक्षसों, किन्नरों, किम्पुरुषों, महोरगों तथा गन्धवों की भी कह लेनी चाहिए। मगर इस वक्तव्यता में विशेषता यह है कि इन सब के इन्द्र अलगઅસંખ્ય લાખ ભૌમેય નગરાવાસોના ચાર હજાર આત્મરક્ષક દેવેના તથા અન્ય બહુ સંખ્યક ઉત્તર દિશાના વાનવ્યન્તર દેવ અને દેવિયેના અધિપતિત્વ અગ્રેસરવ, સ્વામિત્વ તેમનું મહત્તરકત્વ કરતા રહિને તેમનું પાલન કરતા રહિને, નૃત્ય ગીત તથા કુશલવાદકે દ્વારા વાદિત વીણું તલ, તાલ, ત્રુટિત, મૃદંગ આદિ વાદ્યોના નિરન્તર થતા અવાજની સાથે દિવ્ય ભગોપભોગને ભેગવતા રહે છે. જેવી પિશાચ દેવની વક્તવ્યતા કહી, તેવી જ ભૂતની વક્તવ્યતા પણ સમજી લેવી જોઈએ અને તેવી જ વક્તવ્યતા યક્ષે, રાક્ષસ, કિન્નરે જિંપુરૂષ મહેરોગો તથા ગન્ધની પણ કહેવી જોઈએ. પરંતુ તે વક્તવ્યતામાં વિશેષ તા એ છે કે તે બધાના ઇન્દ્ર અલગ અલગ છે. તે આ પ્રકારે છે–દક્ષિણ અને प्र० १०५ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy