SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ८३४ प्रज्ञापनासूत्रे भाणियव्वं इमेण विहिणा' इन्द्रेषु नानात्वं-पृथक्त्वम् विभिन्नत्व मित्त्यर्थः, भणितव्यम् अनेन-वक्ष्यमाणेन, विधिना-प्रकारेण 'भूयाणं सुरूवपडिरूवा' भूतानां दक्षिणोत्नराणाम् यथाक्रममिन्द्रौ सुरूपप्रतिरूपौ, 'जक्खाणं पुन्नभद्दमाणिभदा' यक्षाणाम् दक्षिणोत्तराणाम् पूर्णभद्रमाणिभद्रौ इन्द्रौ, 'रक्खसाणं भीम महाभीमा राक्षसानां दक्षिणात्यौत्तराहाणाम् भीममहाभीमौ इन्द्रौ 'किन्नराणं किन्नरकिंपुरिसा' किन्नराणाम् दाक्षिणात्यौत्तराहाणाम् किन्नरकिम्पुरुषौ यथा क्रममिन्द्रौ, 'किंपुरिसाणं सप्पुरिसमहापुरिसा' किम्पुरुषाणाम् दाक्षिणात्यौतराहाणाम् सत्पुरुषमहापुरुषौ यथाक्रममिन्द्रौ, 'महोरगाणं अइकाय महा काया' महोरागाणाम् उरःपरि सर्पाणां अतिकायमहाकायौ यथाक्रमं दाक्षिणात्योत्तराहाणामिन्द्रौ, 'गंधव्याणं गीयरइगीयजसा' गन्धर्वाणाम् दाक्षिणात्यौत्तराहाणाम् गीतरति गीतयशसौ यथाक्रममिन्द्रौ वर्तते, 'जाव विहरन्ति' यावत्-तौ च प्रत्येकम् महद्धिकौ महाद्युतिको महायशसौ महाबलौ, महानुभागौ महासौख्यौ हारविराजितवक्षसौ कटकत्रुटितस्तम्मितभुजौ अङ्गदकुण्डलमृष्टगण्डस्तलकर्णपीठ धारिणौ विचित्रहस्ताभरणौ, विचित्रमालामौली कल्याणकप्रवरवस्त्रपरिहितौ अलग हैं । वे इस प्रकार हैं-दक्षिण और उत्तर दिशा के भूतों के इन्द्र क्रमशः सुरूप और प्रतिरूप हैं, यक्षों के इन्द्र पूर्ण भद्र और मणिभद्र हैं, राक्षसों के भीम और महाभीम हैं, किन्नरों के किन्नर और किम्पुरुष हैं, किम्पुरुषों के सत्पुरुष और महापुरुष हैं, महोरगों के अतिकाय और महाकाय हैं तथा गन्धर्वो के गीतरति और गीतयश हैं। एक-एक जाति के दो-दो इन्द्रों में से प्रथम दक्षिण दिशा का और दूसरा उत्तर दिशा का समझना चाहिए। ___ ये सभी इन्द्र महान ऋद्धि, छुति, यश, बल, प्रभाव और सुख से सम्पन्न हैं। उनके वक्षस्थल हार से सुशोभित होते हैं। उनकी भुजाएं कटकों और त्रुटितों से स्तब्ध रहती हैं। वे अंगद, कुंडल और ઉત્તર દિશાના ભૂતના ઇન્દ્ર અનુક્રમે સુરૂપ, અને પ્રતિરૂપ છે, યક્ષોના ઈન્દ્ર પૂર્ણ ભદ્ર અને મણિભદ્ર છે, રાક્ષસેના ભીમ અને મહાભીમ છે, કિન્નરોના કિન્નર અને જિંપુરૂષ છે. જિંપુરૂના સપુરૂષ અને મહાપુરૂષ છે, મહારગોના અતિકાય અને મહાકાય છે તથા ગંધર્વોના ગીતરતિ અને ગીતયશ છે. એક એક જાતિના બે બે ઇન્દ્રોમાંથી પ્રથમ દક્ષિણ દિશાના અને બીજા ઉત્તર દિશાના સમજવા જેકએ. આ બધા ઈન્દ્ર મહાન રૂદ્ધિ, ઇતિ, યશ, બેલ, પ્રભાવ અને સુખથી સંપન્ન છે. તેમના વક્ષસ્થલ હારથી સુશોભિત હોય છે તેમની ભુજાએ કટકે અને ત્રુટિતેથી અકકડ રહે છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy