SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२२ पिशाच देवानां स्थानानि ८११ छाया–कुत्र खलु भदन्त ! पिशाचानां देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! पिशाचादेवाः परिवसंति ! गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः रत्नमयस्य काण्डस्य योजनसहस्रबाहल्यस्य उपरि एकं योजनशतम् अवगाह्य, अधश्च योजनशतं वर्जयिखा मध्ये अष्टसु योजनशतेषु, अत्र खलु पिशाचानां देवानां तिर्यग् असंख्येयानि भौमेयनगरावासशतसहस्राणि भवन्ति इत्याख्यातम्, तानि खलु भौमेयनगराणि बहिवृत्तानि यथा औधिको पिशाच आदि के स्थान की वक्तव्यता शब्दार्थ-(कहि णं भंते ! पिसायाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता?) हे भगवन् ! पर्याप्त और अपर्यास पिशाच देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! पिसाया देवा परिवसंति ?) हे भगवन् ! पिशाच देव कहां निवास करते हैं ? (गोयमा) हे गौतम ! (इमीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथ्वी के (रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स) एक हजार योजन मोटाई वाले रत्नमय काण्ड के (उवरि एग जोयणसयं ओगाहित्ता) ऊपर से एक सौ योजन जाकर (हेट्ठा चेगं जोयणसयं वजित्ता) और नीचे एक सौ योजन छोडकर (मज्झे) मध्य में (अट्ठसु जोयणसएसु) आठ सौ योजनों में (एल्थ ग) यहां (पिसायाणं देवाणं) पिशाच देवों के (तिरियं) तिर्छ (असंखेजा) असंख्यात (भोमेजनगराधाससयसहस्सा) भूगृह के समान लाखों नगरावास (भवंतीति मक्खायं) हैं, ऐसा कहा है। (ते णं) वे (भोमेजनगरा) भौमेय नगर (बाहिं वहा) बाहर से - પિશાચ આદિના સ્થાનની વક્તવ્યતા शहाथ-(कहि ण भंते ! पिसायाणं देवाणं पजत्तापज्जत्ताणं ठाणा पण्णता?) सावन् ! पर्याप्त मने २५५र्यात पिशाय वाना स्थान यां या छ ? (कहिणं भंते ! पिसाया देवा परिवसंति ?) मावन् ! पिाय हवे. या निवास २ छ? (गोयमा !) गौतम ! (इमीसे रयणप्पभाए पुढवीए) मा २त्नमा पृथ्वीना (रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स) मे १२ यौन भोटwan रत्नभय ४isना (उवरिं एगं जोयणसयं ओगाहित्ता) अ५२ २४ सो योगनन (हेटा चेगं जोयणसयं वज्जित्ता) मने नीये मे से यातन छोडीने (मज्ञ) मध्यमां (अदृसु जोयणसएसु) -18 सो योनम (एत्थणं) 243 (पिसायाणं देवाणं) पि॥य देवान। (तिरियं) तिम्छ (असंखेज्जा) असण्यात (भोमेज्जनग रावाससयसहस्सा) सांय२स२॥ सा नारावास (भवंतीति मक्खाय) जय छ सेभ यु छ. (तेणं) ते (भोमेज्जनगण) नोभेयनगर (बाहिं वट्टा) म.२थी ४२ जे શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy