SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ ८०४ प्रज्ञापनासूत्रे धानं च येषां ते नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, तत्र चिल्ललग शब्दो भासमानार्थको देशीयो वर्तते, तथा-'विविहदेसिनेवत्थगहियवेसा' विविधदेशीयनेपथ्यगृहीतवेषाः, विविधै- नानाप्रकारकैः देशीयनेपथ्यैः, गृहीत:स्वीकृतः, वेषो यैस्ते विविध देशीयनेपथ्यगृहीतवेषाः, तथा 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' प्रमुदितकन्दर्पकलहकेलिकोलाहलप्रियाः, प्रमुदिताश्च-स्वातात्यन्तानन्दास्ते कन्दर्पकलहकेलिकोलाहलप्रियाश्चेति प्रमुदितकन्दर्पकलहकेलिकोलाहलप्रियाः, तत्र कन्दर्पः-मदनोद्दीपकं वचनं हावभावादि चेष्टा च कलहःप्रणयकलहरूपः कृत्रिमकोपः केलिः परिहासः, कोलाहल:-कलकलरवः ते मिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, 'हासबोल बहुला' हासबोलबहुलाः, हासबोलौ बहुलौ-अतिप्रचुरौ येषां ते हासबोलबहुलाः, तत्र बोल:-कोलाहलरूपोबोध्यः, तथा 'असिमुद्गरसत्तिकुंतहत्था' असिमुद्गरशक्तिकुन्तहस्ता:-असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, तत्र-असि:खड्गकृपाणादिः, मुद्गरः- प्रसिद्धः, शक्तिः-आयुधविशेषः, कुन्तः- भल्लकः, वक्राङ्कशयुक्तायुधविशेषस्तेषां द्वन्द्वसमासानन्तरं हस्तपदेन सह बहुव्रीहिः कर्तव्यः, तथा 'अणेगमणिरयणविविहनिज्जुत्तविचित्तचिंधगया' अनेकमणिरत्नविविधनियुविविध रंगों वाले, श्रेष्ठ, चित्र विचित्र और चमकते हुए होते हैं । यहां 'चिल्ललग' शब्द देशीय है जिसका अर्थ है-'भासमान' उनकी वेष भूषा विविध देशों की होती है । वे सदा प्रसन्न रहते हैं तथा कन्दर्प, कलह, केलि एवं कोलाहल के प्रेमी होते हैं । यहां कन्दर्प का अर्थ कामोत्तेजनका वचन तथा हाव-भाव चेष्टा समझना चाहिए । कलह का अभिप्राय है प्रणय-कलह या बनावटी कोप । केलि अर्थात् हास्य विनोद तथा कोलाहल अर्थात् कलकलरल । उनमें हास्य और कोलाहल की प्रचुरता होती है । उनके हाथों में असि (खड्ग, कृपाण आदि) मुद्गर, शक्ति नामक शस्त्र और भाला रहता है । वे अनेक प्रकार તે વિવિધ રંગવાળા, શ્રેષ્ઠ, ચિત્ર વિચિત્ર અને ચમકદાર હોય છે. અહીં ચિલ્લલગ શબ્દ દેશી છે. જેને અર્થ છે. ભાસમાન તેમની વેષભૂષા વિવિધ દેશની હોય છે. તેઓ સદા પ્રસન્ન રહે છે. તથા કન્દપ, કલહ, કેલિ તેમજ કેલાહલના પ્રેમી હોય છે. અહીં કન્દપને અર્થ છે કામેત્તેજક વચન તથા હાવભાવ ચેષ્ટા વિગેરે કલહને અભિપ્રાય છે પ્રેમ કલહ અગર બનાવટી ફોધ. ૪િ અર્થાત્ હાસ્ય વિનોદ તથા કે લાહલ અર્થાત્ કલ કલ શબ્દ. તેઓમાં હાસ્ય અને કલાહલની પ્રચુરતા હોય છે, તેમના હાથમાં અસિ, (ખડૂગ કૃપાળુ આદિ) મદુગર, શક્તિ નામનું શસ્ત્ર અને માળા હોય છે. તેઓ અનેક પ્રકારના શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy