SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानत्र्यन्तरदेवानां स्थानानि ९०५ विचित्रचिह्नगताः, अनेके मणयचन्द्रकान्तादयः, रत्नानि कर्केतनादीनि अनेकैविविधैः मणिरत्नैः, विविधम्- अनेकप्रकारकं नियुक्तानि विचित्राणि नानाप्रकारकाणि चिह्नानि गतानि स्थितानि येषां ते अनेक मणिरत्नविविधनियुक्तविचित्रचिह्नगताः, 'महड़िया' महर्द्धिकाः, 'महज्जुइया' महाद्युतिकाः, 'महायसा ' महायशसः' 'महाबला' महाबलाः, 'महानुभागा' महानुभागाः, 'महासोक्खा' महासौख्याः, 'हारविराइयवच्छा' हारविराजितवक्षसः, हारेण मुक्ताहारादिना विशेषेण राजितं - भूषितं देदीप्यमानं वा वक्षः - उरः स्थलं येषां ते हारविराजितवक्षसः, 'कडयतुडियथंभियनुया' कटकत्रुटितस्तम्मितभुजाः, कटकेन वलयरूपकरभूष " न त्रुटितेन बाहुभूषणेन च स्तम्भितौ प्रतिबद्धौ भुजो येषां ते कटकत्रुटितस्तम्भितभुजाः, 'अंगयकुंड लमट्टगंडयलकन्न पीढधारी' अङ्गदण्डकुलमृष्टगण्डस्वकर्णपीठधारिणः अङ्गदानि - बाहुमूलाभरण विशेषरूपाणि कुण्डले कर्णभूषण विशेषरूपे तथा मृष्टे गण्डस्तले कपोलपाली यैस्वानि मृष्टगण्डस्तलानि तथाविधानि कर्णपीठानि कर्णाभरणविशेषरूपाणि धारयन्तीत्येवं शीला अङ्गदकुण्डलपृष्टगण्डस्तलकर्णपीठधारिणः, तथा विचित्त हत्थामरणा' विचित्रहस्ताभरणाः, विचित्राणि नानाप्ररकाणि हस्ताभरणानि करभूषणानि येषां ते विचित्रहस्ताभरणाः, तथैव 'विचित्तमालामउलिमउडा' विचित्रमालामौलिमुकुटाः, विचित्रा नानावर्णाः, माला - पुष्पस्रक मोलौ - शिरसि मुकुटं के चन्द्रकान्त आदि मणियों तथा कर्केतन आदि रत्नों के विविध प्रकार के बने हुए चिह्नों से युक्त होते हैं । महान् ऋद्धि के धारक, महान् द्युतिमान् महान् यशस्वी, महान् बलशाली, महाप्रभावोपेत और महान् सुख से युक्त होते हैं । उनका वक्षस्थल मोतियों आदि हार से सुशोभित होता है । उनकी भुजाएं कड़ों से तथा त्रुटित नामक बाहु-भूषण से स्तब्ध रहती हैं । अंगद, कुंडल तथा गण्डस्थल पर रगडने वाले कर्णपीठ नारक आभूषण के धारक होते हैं। उनके हाथों में अद्भुत आभरण होते हैं । उनके मस्तक पर विचित्र माला ચન્દ્રકાન્ત આદિ મણિયા તથા કકેતન આદિ રત્નાના વિવિધ પ્રકારના અનેલા ચિહ્નોથી યુક્ત હેાય છે. મહાન્ રૂદ્ધિના ધારક મહાન્ દ્યુતિમાન મહાન યશસ્વી મહાન્ ખળશાલી, મહાપ્રભાવેાપેત અને મહાન્ સુખથી યુક્ત હોય છે. તેમના વક્ષસ્થલ માતિયા આદિના હારથી સુશોભિત હેાય છે. તેમની ભુજાએ કડાં તથા ત્રુટિત નામના બાહુ ભૂષણથી સ્તબ્ધ રહે છે. તેએ અગઢ કુડલ તથા ગ'ડસ્થળને સ્પર્શીતા ક પીઠ નામના આભૂષણના ધારક હોય છે. તેમના હાથેામાં અદૂભૂત આભરણુ હાય છે. તેમના મસ્તક પર વિચિત્ર માળા અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧ "
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy