SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि ८०३ " कुटकुण्डलस्वच्छन्द विकुर्विताभरणचारुभूषणधराः अत्र आमेलशब्दः आपीडरूपशिरोभूषणवाचको बोध्यः तथा 'सव्वोउयसुरभिकुसुम सुरइयपलं बसोहंतकंतविहसंतचित्तवणमालर इयवच्छा' सर्वर्तुक सुरभिकुसुमसुर चितप्रलम्बशोभमानकान्तविकसच्चित्रवनमालारचितवक्षसः, सर्वर्तुकैः सर्वऋतुभाविभिः सुरभिकुसुमैः सुगन्धिपुष्पैः सुरचिता - सम्यक् सम्पादिता, प्रलम्बा - लम्बायमाना, शोभमाना, कान्ता - कमनीया, विकसन्ती - प्रफुल्लत्वं प्राप्नुवती. मलानिरहित पुष्पमयीत्यर्थः, चित्रा - नानाप्रकारिका वनमाला रचिता - स्थापिता, वक्षसि - उरःस्थले यैस्ते सर्वर्तुक सुरभिकुसुमसुरचित प्रलम्ब शोभमान कान्तविकसच्चित्रवनमालारचितवक्षसः 'कामकामा' कामकामाः, कामेन स्वेच्छानुसारं कामो विषय सेवनं येषां ते कामकामाः, यथेच्छकामा इत्यर्थः, कामगमा वा कामं - स्वेच्छया गमो येषां ते कामगमाः स्वेच्छाचारिण इति तदर्थः, 'कामरूवदेहधारी' कामरूपदेहधारिणः, कामं - स्वेच्छानुसारं रूपं येषां ते कामरूपास्ते च ते देहाचेति कामरूप देहास्तान् धरन्तीत्येवं शीला इति कामरूपदेहधारिणः स्वच्छन्दवैक्रिय विविधरूपधारिण इत्याशयः, तथा 'णाणाविवण्णरा गवरवत्थललंतचित्तचिल्ललगनियंत्रणा' नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, नानाविधैः - विविधप्रकारकैः वर्णैः रागो रक्तता येषां तानि नानाविधवर्णरागाणि वराणि श्रेष्ठानि चित्राणि - विविधानि आश्चर्यकारकाणि वा चिल्ललगानि भासमानानि वस्त्राणि, निवसनं - परि हैं। यहां 'आमेल' शब्द 'आपीड' अर्थात् एक प्रकार के शिर के आभूषण का वाचक है, जिसे बोल चाल की भाषा में कलगी या कलंगी कहते हैं । उनके वक्षस्थल पर समस्त ऋतुओं के सुरंधित पुष्पों द्वारा सुरक्षित, लम्बी, शोभायमान कमनीय, खिलती हुई और विचित्र वनमाला होती है । वे यथेच्छ विषय सेवन करते हैं, यथेच्छ गमन करते हैं, और इच्छानुसार बनाये हुए रूप वाले देह के धारक होते हैं । अर्थात् विक्रिया लब्धि का प्रयोग करके जैसा चाहते हैं, वैसा ही रूप बना लेते हैं । वे जिन वस्त्रों का परिधान करते हैं वे , અલ કારાથી વિભૂષિત રહે છે. અહી' ‘આમેલ, શબ્દ આપીડ, અર્થાત્ એક જાતના માથાના આભૂષણના વાચક છે. જેને મેલચાલની ભાષામાં કલગી કે કુલગી કહે છે. તેમના વક્ષસ્થળ પર સમસ્ત ઋતુએના સુગન્ધિત પુષ્પા દ્વારા સુરચિત, લાંખી શેાભાયમાન, કમનીય, ખિલતી અને વિચિત્ર વનમાળા હાય છે. તેઓ યથેચ્છ વિષય સેવન કરે છે યથેચ્છગમન કરે છે. અને ઇચ્છાનુ સાર રચેલા રૂપવાળા દેહને ધારણ કરે છે. અર્થાત્ વિક્રિયા લબ્ધિના પ્રયાગ કરીને જેવાં જ ચાહે છે તેવાંજ રૂપ બનાવે છે. તેઓ જે વસ્ત્રોને પહેરે છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy