SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति ॥सू० २१ ॥ टीका-अथ पर्याप्तापर्याप्तकवानव्यन्तरदेवानां स्वस्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! वाणमंतराणं देवागं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे वानव्यन्तराणां देवानां 'पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता ?' स्थानानि स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण विशदयितुं पृच्छति- 'कहि णं भंते ! वाणमंतरा देवा परिवसंति' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, वानव्यन्तरा देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'इमीसे रयगप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः ‘रयणामयस्स कंडस्स' रत्नमयस्य काण्डस्य-उपरि सन्निहितभागस्य 'जोयणसहस्सबाहल्लस्स' योजनसहस्त्रबाहल्यस्य-सहस्रयोजनविस्तारस्य 'उवरिं' उपरि ऊभागे 'एगं जोयणसयं ओगाहित्ता' एकं योजनशतम् अवगाह्य-प्रवेशं कृत्वा 'हिट्ठा वि एक जोयणमृदंग आदि वाद्यों की महान ध्वनि के साथ (दिवाइं भोगभोगाई) दिव्य भोगोपभोग को (भुजमाणा) भोगते हुए (विहरंति) रहते हैं।॥२१॥ टीकार्थ-अब पर्याप्त और अपर्याप्त वानव्यन्तर देवों के स्थान आदि की प्ररूपणा की जाती है____ गौतम स्वामी प्रश्न करते हैं-भगवन् ! पर्याप्त तथा अपर्याप्त वाणव्यन्तर देवों के स्वस्थान कहां कहे गए हैं ? यही प्रश्न प्रकारान्तर से करते हैं-भगवन् ! वाणव्यन्तर देव किस स्थान में निवास करते हैं ? भगवान् ने उत्तर दिया-हे गौतम ! इस रत्नप्रभा पृथिवी के सबसे ऊपर के रत्नमय काण्ड के, जिसका विस्तार एक हजार योजन है, ऊपर से एक सौ योजन प्रवेश करके और नीचे के भी एक सौ योजन भोगाई) हिव्य सागपा (मुंजमाणा) पता (विहरंति) २७ छ । सू. २१ ॥ ટીકાર્થ –હવે પર્યાપ્ત અને અપર્યાપ્ત વાનવ્યંતર દેવેના સ્થાન આદિની પ્રરૂપણ કરાય છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવન્! પર્યાપ્ત તથા અપર્યાપ્ત વાનવ્યન્તર દેના સ્વસ્થાન કયાં કહેવાયેલાં છે ? તેને જ પ્રકારાન્તરે કહે છેભગવન્! વાનવ્યન્તર દેવ કયા સ્થાનમાં નિવાસ કરે છે? શ્રીભગવાને ઉત્તર આપે –હે ગૌતમ ! આ રત્નપ્રભા પૃથ્વીના બધાથી ઉપરના રત્નમય કાંડના કે જેને વિસ્તાર એક હજાર એજન છે, ઊપરથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy