SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ७१० प्रज्ञापनासूत्रे वईणं साणं साणं आयरक्खदेवसाहस्तीणं अन्नेसिं च बहणं वाणमंतराणं देवाण य देवीण य आहेबच्चं पोरेवच्चं सामित्तं भहित्तं महत्तरगत्तं आणाईसरसेगावच्चं कारेमाणा पालेमाणा महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणा विहरंति ॥सू० २१॥ छाया–कुत्र खलु भदन्त ! वानव्यन्तराणां देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञतानि ? कुत्र खलु भदन्त ! वानव्यन्तराः देवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः रत्नमयस्य काण्डस्य योजनसहस्र बाहल्यस्य उपरि एकं योजनशतम् अवगाह्य, अधश्चापि एकं योजनशतं वर्जयित्वा मध्ये अष्टसु योजनशतेषु अत्र खलु वानव्यन्तराणां देवानां तिर्यगसंख्ये शब्दार्थ-(कहि ण भंते ! वाणमंतराण देवाण पज्जत्तापज्जत्ताण ठाणा पण्णत्ता ?) हे भगवन ! पर्याप्त और अपर्याप्त वाणव्यन्तर देवों के स्थान कहां कहे हैं ? (कहि ण भंते ! वाणमंतरा देवा परिवसंति ?) हे भगवन् ! वाणव्यन्तर देव कहां निवास करते हैं ? (गोयमा) हे गौतम ! (इमीसे) इस (रयणप्पभाए) रत्नप्रभा (पुढवीए) पृथ्वी के (रयणामयस्स) रत्नमय (कंडस्स) काण्ड के (जोयणसहस्सबाहल्लाए) एक हजार योजन मोटे (उवरिं) ऊपर से (एग) एक (जोयणसयं) सौ योजन (ओगाहित्ता) प्रवेश करके (हिट्ठा वि) नीचे भी (एगं जोयणसयं) एक सौ योजन (वज्जित्ता) छोडकर (मज्झे) मध्य में (अट्ठसु जोयणसएसु) आठ सौ योजनों में (एत्थ णं) यहां (वाणमंतरागं देवाणं) वाणव्यन्तर देवों के (तिरियं) तिर्छ (असंखेना) - વાણુવ્યંતર દેના સ્થાનાદિકનું નિરૂપણ Avail:-(कहि णं भंते ! वाणमंतराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) भगवन् ! पर्याप्त मने मर्यात वाव्य-त२ हेवाना स्थान यi gai छ? (कहि णं भंते ! वाणमंतरा देवा परिवसंति !) भगवन् ! वा व्यन्त२ हेव यां निवास ४२१ (गोयमा) गौतम (इमीसे) PAL (रयणप्पभाए) रत्नप्रमा (पुढवीए) पृथ्वीना (रयणामयस्स) २त्नमय (कंडस्स) isना (जोयणसहस्सबाह सास) से दुतर योन मोटा (उवरिं) 6५२थी (एग) ४ (जोयण संयं) सोयोन (ओगाहित्ता) प्रवेश परीने (हिट्टा वि) नीय पषु (एगं जोयणसयं) मे सो योनि (वज्जित्ता) त्याने. (मज्झे) भयमा (अद्वसु जोयणसएसु) मा सो योनम (एवणं) मडि (वाणमंतराणं देवाणं) पशुव्यन्त२ हेवाना શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy