SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि ७९१ यानि भौमेयनगरावासशतसहस्राणि भवन्ति इत्याख्यातम् तानि खलु भौमेयानि नगराणि बहिर्द्धत्तानि अन्तश्चतुरस्राणि अधः पुष्करकणिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि यन्त्रशतघ्नीमुशलमुसण्ढीपरिवारितानि अयोध्यानि सदाजयानि सदागुप्ता नि, अष्टचत्वारिंशत्कोष्ठरचितानि, अष्टचत्वारिंशत्कृतवर्णमालानि क्षेमाणि शिवानि, किङ्करामरदण्डोपरक्षितानि लिप्तोपलिप्तमहितानि गोशीर्षसरसरक्तचन्दनददरदत्तपञ्चाङ्गुलितलानि उपचितचन्दनकलशानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि आसक्तोत्सितविपुलवृत्तव्याघारितमाल्यदामकलापानि पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितानि कालागुरुप्रवरकुन्दु रुष्कतुरुष्कधूपमघमघायमानगन्धोद्धृताभिरामाणि सुगन्धवरगन्वितानि, गन्धवर्तिभूतानि, अप्स. रोगणसंघसंविकीर्णानि, दिव्यत्रुटितशब्दसंप्रणादितानि, पताकामालामुकुलाभिरामाणि, सर्वरत्नमयानि अच्छानि श्लक्ष्णानि मसणानि घृष्टानि मृष्टानि, नीरजांसि निर्मलानि निष्पकानि, निष्कङ्कटच्छायानि, सप्रमाणि, सश्रीकाणि, समरीचिकानि सोद्योतानि प्रासादिकानि, दर्शनीयानि, अभिरूपरणि, प्रतिरूपाणि, अत्र खलु वानव्यन्तराणां देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञसानि, त्रिष्वपि लोकस्य असंख्येयभागे, तत्र खलु बहवो वानव्यन्तराः देवाः परिवसन्ति,तद्यथा पिशाचाः, भूताः, यक्षाः, राक्षसाः, किन्नराः, किम्पुरुषाः, असंख्यात (भोमेज्जनगरावाससयसहस्सा) भूगृह के समान लाखों नगरावास (भवंतीति मक्खायं) होते हैं, ऐसा कहा है (ते णं भोमेज्जा गरा) षे भौमेय नगर (बाहिं वहा) बाहर वर्तुलाकार (अंतो चउरंसा) अंदर चौकोर (अहे पुक्खरकन्निया संठाणसंठिया) नीचे कमल की कर्णिका के आकार के इत्यादि शब्दार्थ पूर्ववत् समझ लेना चाहिए। (तत्थ णं) वहां (बहवे वाण नंतरा देवा) वहां बहुत-से वाणव्यन्तर देव (परिवसंति) निवास करते हैं (तं जहा) वे इस प्रकार हैं (पिसाया) पिशाच (भूया) भूत (जक्खा) यक्ष (रक्खसा) राक्षस (तिरियं) ति[ (असंखेज्जा) अध्यात. (भोमेज्जनगरावाससयसहस्सा) भूगडना समान सामानवास (भवंतीति मक्खायं) डाय छे से घुछ. (तेणं भोमेज्जा णगरा) त लोभेय नगरे। (वाहिं वट्टा) मा२ थी २ (अंतो चउरसा) मन्४२ यतुर (अहे पुक्खरकन्निया संठाणसंठिया) नीथे भनी प्रणिधानी मा४।२।। त्याशिवाय पूर्ववत् सम से ले (तत्थ णं) त्यां (बहवे वाणमंतरा देवा) त्या घरी या पानव्यन्त२ हेवे। (परिवसंति) निवास ४२ छ (तं जहा) ते २मा प्रारे छ (पिसाया) (पशाय (भूया) भूत (जक्खा) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy