SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ ७८२ प्रज्ञापनासूत्रे विशेषणविशिष्टाः सन्तो दिव्येन वर्णगन्धादिना दशदिश उद्द्योतयन्तः, उद्भासयन्तो महताऽहतनाट्यगीतवादिततन्त्रीतलतालत्रुटितवनमृदङ्घपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति, अथ उत्तरदिग्वासिसुवर्णकुमारेन्द्र वेणुदालिवक्तव्यतां प्ररूपयति-'वेणुदाली एत्थ-सुवण्णकुमारिंदे' अत्रउपयुक्तस्थले वेणुदालिश्च सुवर्णकुमारेन्द्रः 'सुवण्णकुमारराया' सुवर्णकुमारराजः'परिवसई' परिवसति, स च वेणुदालिः 'महिड्डिए' महर्द्धिकः "सेसं जहानागकुमाराणं ' शेषं यथा नागकुमाराणाम् इन्द्रस्य प्रतिपादितम् तथा सुवर्णकुमारेन्द्रस्यापि प्रतिपादनीयम् ‘एवं जहा-सुवण्णकुमाराणं वत्तव्वया भणिया तहा सेसा गवि चउदसण्हं-इंदाणं भाणियव्या' एवं पूर्वोक्तरीत्या यथा सुवर्णकुमाराणाम् इन्द्रस्य वक्तव्यता भणिता-उक्ता, तथा शेषाणामपि सप्तद्विगुणितानाम् अग्निकुमारेन्द्रप्रभृतीनां स्तनितकुमारपर्यन्तानाम् चतुर्दशानाम् इन्द्राणाम् भणितव्या वक्तव्या 'नवरं' पूर्वापेक्षया विशेषस्तु केवलं 'भवणणाणत्तं इंदणाणत्तं वण्णणागतं, परिहाणणात्तं च' भवननानात्वम्-भवनपृथक्त्वम्, भवनानां विभिसामान्य भवनपतियों के समान वर्णन कर लेना चाहिए । वे अपने दिव्य वर्ण-गंध आदि से दशों दिशाओं को उद्योतित एवं प्रभासित करते हुए, नाटय, संगीत तथा कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि की महान् ध्वनि के साथ दिव्य भोगोपभोगों को भोगते हुए विचरते हैं। यहां वेणुदाली नामक सुवर्णकुमारों का इन्द्र, सुवर्णकुमारों का राजा निवास करता है । वह महान ऋद्धि का धारक है । उसका शेष वर्णन नागकुमारों के इन्द्र के वर्णन के समान जानना चाहिए। जैसी वक्तव्यता सुवर्ण कुमारों के इन्द्र की कही है, वैसी ही शेष चौदह इन्द्रों की समझ लेनी चाहिए। विशेषता यह है-उनके भवनों की संख्या में, इन्द्रों के नामों में, उनके वर्ण में तथा परिधान अर्थात् દિવ્ય વર્ણ –ગંધ આદિથી દશે દિશાઓને ઉદ્યોતિત તેમજ પ્રભાસિત કરતા ના, સંગીત તથા કુશલવાદકો દ્વારા વાદિત વીણું તલ, તાલ, ત્રુટિત, મૃદંગ આદિના મહાન અવાજની સાથે દિવ્ય ભગપગોને ભેગવતા વિચરે છે. અહીં વેણુદાલી નામના સુવર્ણકુમારના ઈન્દ્ર સુવર્ણકુમારના રાજા નિવાસ કરે છે. તેઓ મહાન સમૃદ્ધિ સંપન્ન છે. તેમનું બાકીનું વર્ણન નાગકુમારના ઇન્દ્રના વર્ણનના સમાન જાણવું જોઈએ. જે વક્તવ્યતા સુવર્ણકુમારના ઈન્દ્રની કરી છે તેવી જ બાકીના ચૌદ ઈન્દ્રોની સમજી લેવી જોઈએ. વિશેષતા એ છે કે તેમના ભવનોની સંખ્યામાં, ઈન્દ્રોના નામમાં તેમના વર્ણમાં તથા પરિધાન શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy