SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२० सुवर्णकुमारदेवानां स्थानानि ७८१ -उपर्युक्तस्थलेषु औत्तराहाणाम् उत्तरदिग्वासिनाम् सुवर्णकुमाराणाम् देवानां 'चउतीसं भवणावाससयसहस्सा' चतुस्त्रिंशद् भवनावासशतसहस्राणि-चतुस्त्रिंशल्लक्षभवनावासाः भवंतीति मक्खायं' भवन्ति इत्याख्यातं महावीरेण मया, अन्यैश्च तीर्थकुद्भिः 'तेणं भवणा जाब' तानि खलु भवनानि यावत्-बहिर्भागे वृत्तानि-वर्तुलानि अन्तश्चतुरस्त्राकाराणि अधश्च पुष्करकणिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि प्राकाराहालककपाटतोरणप्रतिद्वारदेशभागानि इत्यादि समुच्चयभवनपतिभवनविशेषणविशिष्टानि सन्ति, 'एत्थ णं बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति' अत्र खलु-उपर्युक्तस्थानेषु बहवः औत्तराहाः सुवर्णकुमाराः देवाः परिवसन्ति निवसन्ति ते च 'मह डिया' महदिकाः 'जाव विहरंति' यावत्-महाद्युतिकाः, महायशसः, महाबलाः, महानुभागाः, महासौख्याः, हारविराजित वक्षसः, इत्यादि पूर्वोक्त समुच्चयभवनपतिहजार योजन भाग में उत्तर दिशा के सुवर्ण कुमार देवों के चौतीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने कहा है। वे भवन बाहर से गोलाकार, अन्दर से चौकोर और नीचे पुष्कर की कर्णिका के आकार के हैं । जिनका अन्तर स्पष्ट प्रतीत होता है ऐसी खाइयों और परिखाओं से युक्त हैं तथा प्राकारों, अहालकों, कपाटों, तोरणों और प्रतिद्वारों से युक्त हैं, इत्यादि वर्णन समुच्चय भवनपति के वर्णन के सदृश समझ लेना चाहिए । इन उपर्युक्त स्थानों में बहुत-से उत्तर दिशा के सुवर्ण कुमार देव निवास करते हैं। वे देव महर्द्धिक यावत् विचरते हैं । यहां 'यावत्' शब्द से यह समझना चाहिए-वे महाद्युति, महायश, महाबल, महानुभाग और महासखवान् हैं। उनका वक्षस्थल हार से सुशोभित रहता है, इत्यादि અન્ય બધાજ તીર્થકરોએ કહ્યું છે. તે ભવને બહારથી ગળાકાર અન્દર થી ચોરસ અને નીચે કમળની કળી ના જેવા આકારવાળા છે. જેનું અત્તર સ્પષ્ટ પ્રતીત થાય છે એવી ખાઈ અને પરિણાઓથી યુક્ત તથા પ્રાકારે, અટ્ટાલકે કપાટ, તેરણા અને પ્રતિદ્વારથી યુક્ત હોય છે. ઇત્યાદિ વર્ણન સમુચ્ચય ભવન પતિના વર્ણનના સમાન સમજી લેવું જોઈએ. આ ઉપર્યુક્ત સ્થાનોમાં ઘણે બધા સુવર્ણકુમારદેવ નિવાસ કરે છે. તે દેવે મહદ્ધિક યાવત્ વિચરે છે. અહીં યાવત્ શબ્દથી એમ સમજવું જોઈએ તેઓ મહાતિ, મહાયશ, મહાબળ મહાનુભાગ અને મહાસુખવાનું છે. તેમના વક્ષસ્થલ હારથી સુશોભિત રહે છે. ઇત્યાદિ સામાન્ય ભવનપતિના સમાન વર્ણન કરી લેવું જોઈએ. તેઓ પિતાના શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy