SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७८० प्रज्ञापनासूत्रे देवाः परिवसन्ति, 'वेणुदेवे य इत्थ सुव्वण्णकुमारिंदे सुवण्णकुमारराया परिवस ' वेणुदेवश्च अत्र - उपर्युक्तस्थानेषु, सुवर्णकुमारेन्द्रः सुवर्णकुमारराजः परिवसति, 'सेसं जहा नागकुमाराणं' शेषं यथा नागकुमाराणाम् इन्द्रस्य प्रतिपादितम् तथा प्रतिपादयितव्यम्, अथोत्तरदिग्वासिसुवर्णकुमाराणाम् वक्तव्यतामाह - 'कहिणंभंते ! उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं' हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे, 'औत्तराहाणाम् ' - उत्तरदिग्वासिनां सुवर्णकुमाराणाम् देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण पृच्छति - 'कहिणं भंते ! उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति ?' हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे औराहा : उत्तर दिग्वासिनः सुवर्णकुमाराः देवाः परिवसन्ति ? भगवान् उत्तरयति - 'गोयमा !" ' इमी से रयणप्पभाए जाव' अस्याः रत्नप्रभायाः उपरिउर्ध्वभागे एकं योजनसहस्रं अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा अष्टसप्ततिसहस्राधिकलक्षयोजनेषु 'एत्थणं उत्तरिल्लाणं सुवण्णकुमाराणं' अत्र खल का राजा निवास करता है । उसका वर्णन उसी प्रकार का समझना चाहिए जैसे नागकुमारों के इन्द्र का वर्णन किया गया है। अब उत्तरदिशा के सुवर्णकुमारों का वर्णन किया जाता है । श्री गौतम स्वामी ने प्रश्न किया - हे भगवन् । उत्तर दिशा के पर्याप्त और अपर्याप्त सुवर्ण कुमार देवों के स्थान कहां हैं ? अर्थात् हे भगवन् ! उत्तर दिशा के सुवर्णकुमार देव कहां निवास करते हैं ? भगवान् उत्तर देते हैं - हे गौतम ! यह रत्नप्रभा पृथिवी एक लाख अस्सी हजार योजन मोटी है । इसके ऊपर और नीचे के एक - एक हजार योजन क्षेत्र को छोड़ कर, मध्य के एक लाख अठहत्तर નિવાસ કરે છે. તેમનુ વન તેજ રીતનુ સમજવુ જોઇએ જેવુ' નાગકુમારા ના ઇન્દ્રનું વર્ષોંન કરાયુ' છે. હવે ઉત્તર દિશાના સુવર્ણ કુમારનુ વર્ણન કરાય છે. શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યાં–ભગવન્ ! ઉત્તર દિશાના પર્યાપ્ત અને અપર્યાપ્ત સુવર્ણ કુમાર દેવાના સ્થાન કયાં છે? અર્થાત્ હે ભગવન્ ! ઉત્તર દિશાના સુવર્ણકાર દેવ કયાં નિવાસ કરે છે ? શ્રી ભગવાન્ ઉત્તર દે છે—હે ગૌતમ! આ રત્નપ્રભા પૃથ્વીના એક લાખ એસી હજાર ચેાજન મેાટી છે. તેના ઉપર અને નીચે એક એક હજાર ચેાજન ક્ષેત્રને છેાડીને, મધ્યના એક લાખ અચેાતેર હજાર યેાજન વિસ્તારવાળા ભાગમાં ઉત્તર દિશાના સુવર્ણ કુમાર દેવાના ચાત્રીસ લાખ ભવનાવાસ છે એમ મે' તથા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy