SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२० सुवर्ग कुमारदेवानां स्थानानि ष्पपुञ्जोपचारकलितानि कालागुरुप्रवर कुन्दुरुष्कतुरुष्क धूपमघमघायमानगन्धोद्धूताभिरामाणि, सुगन्धवरगन्धिकानि गन्धवर्तिभूतानि अप्सरोगण संघ संविकीर्णानि दिव्यत्रुटितशब्दसंप्रणादितानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि, मसृणानि घृष्टानि मृष्टानि नीरजांसि निर्मलानि निष्पक्ङ्कानि निष्कङ्कटच्छायानि सप्रभाणि सश्रीकाणि समरीचिकाणि सोद्योतानि प्रासादिकानि दर्शनीयानि अभिरुपाणि प्रतिरूपाणि सन्ति ! 'एत्थ णं' अत्र खलु - उपर्युक्तस्थले 'दाहिणिल्लाणं' दाक्षिणात्यानाम् 'सुवण्णकुमाराणं' सुवर्णकुमाराणाम् 'पज्जत्तापत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि - स्वस्थानानि, प्रज्ञप्तानि - प्ररूपितानि सन्ति 'तिसु वि लोगस्स असंखेजड़भागे' त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणेषु लोकस्य असंख्येयभागः - असंख्येयतमो भागो वक्तव्यः, 'एत्थ णं' बहवे सुवणकुमारा देवा परिवसंति' अत्र खलु - उपर्युक्तस्थानेषु बहवः सुवर्णकुमाराः वर्णों के सरस तथा सुगंध युक्त पुष्प बिखरे रहते हैं । कृष्ण अगर, चीडा लोबान आदि की महकती हुई सुगंध के समूह से रमणीय, उत्तम गंध से सुगंधित, गंधद्रव्य की गुटिका के समान, अप्सरा गणों के समूह से व्याप्त, दिव्य वाद्यों की ध्वनि से गूंजते हुए सर्वरत्नमय, स्वच्छ, चिकने, मृदु, घटारे, मटारे, नीरज, निर्मल, निष्क, निरावरण छाया (कान्ति) वाले, प्रभामय, श्रीसम्पन्न, किरणों से युक्त, प्रकाशोपेत, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं । इन स्थानों में दक्षिण दिशा के पर्याप्त और अपर्याप्त सुवर्णकुमारों के स्वस्थान हैं । स्वस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से वे लोक के असंख्यातवें भाग में हैं। इन स्थानों में बहुत-से सुवर्ण कुमार देव निवास करते हैं । वहां वेणुदेव नामक सुवर्ण कुमारों का इन्द्र और सुवर्ण कुमारों તથા સુગન્ધ યુક્ત પુષ્પ વેરાયેલા રહે છે. તે કૃષ્ણે અગરૂ, ચીડી, લેાખાન આદિની મહેકતી સુગન્ધના સમૂહથી વ્યાસ, દિવ્ય વાદ્યોના ધ્વનિથી ગુંજતા, सर्व रत्नभय, स्वच्छ, श्रीप्रथा, अमण, नीरन निर्माण, निष्य, निरावाशु छाया (अन्ति) वाजा, अलाभय, श्री संपन्न रिशोथी युक्त अशोषित, प्रसન્નતાજનક, દર્શનીય અભિરૂપ, પ્રતિરૂપ છે. આ સ્થાનમાં દક્ષિણ દિશાના પર્યાપ્ત અને અપર્યાપ્ત સુવર્ણ કુમારેાના સ્થાન છે. સ્વસ્થાન ઉપપાત અને સમુઘાત ત્રણે અપેક્ષાઓથી તેઓ લાકના અસંખ્યાતમા ભાગમાં છે. એ સ્થાનામાં ઘણા સુવર્ણ કુમાર દેવ નિવાસ કરે છે. ત્યાં વેણુદેવ નામના સુવર્ણ કુમારાના ઇન્દ્ર અને સુવણુ કુમા૨ેશના રાજા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧ ७७९
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy