SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२० सुवर्णकुमारदेवानां स्थानानि ७८३ नत्वम्, इन्द्रनानात्वम्-इन्द्राणाम् विभिन्नत्वम्, वर्णनानात्वम्-वर्णानाम् विभिबत्वम् परिधाननानात्वम्-वस्त्राणाम् विभिन्नत्वम् च 'इमाहिं गाहाहिं अणुगंतव्वं' आभिः-अधस्तात् वक्ष्यमाणाभिः, गाथाभिः-अनुगन्तव्यम्-अवगन्तव्यम्, तत्र सामान्यतोऽसुरमारादीनां भवनसंख्याप्रतिपादकं गाथाद्वयमाह-'चउसर्टि असुराणं चुलसीतं चेव होति नागाणं । बावत्तरि सुवण्णे वाउकुमाराण छन्नउइ ॥ १३० ॥ चतुष्षष्टिः असुराणां शतसहस्राणि-चतुष्पष्टिलक्षाणि इत्यर्थः असुराणां भवनावासा भवन्ति, चतुरशीतिश्च भवनावासशतसहस्राणि चतुरशीशीति लक्ष भवनावासाश्चैव भवन्ति नागानाम्, द्वासप्ततिः भवनावासशतसहस्राणि -द्वासप्ततिलक्षभवनावासाः सुवर्णकुमाराणं-भवन्ति, वायुकुमाराणाम् एण्णवतिः भवनावासशतसहस्राणि-पण्णतिलक्षभवनावासाः भवन्ति ॥ १३०॥ 'दीवदिसाउदहीणं,-विज्जु कुमारिंदणियमग्गीणं । छण्हंपि जुयलयाणं बावत्तरिसयसहस्सा' द्वीपदिशोदधीनाम् विद्युत्कुमारेन्द्रस्तनिताग्नीनाम्-द्वीपकुमारदिशाकुमार-उदधि कुमार - विद्युत्कुमारस्तनितकुमार-अग्निकुमारेन्द्राणाम् इत्यर्थः एतेषाम् षण्णामपि युगलानाम् द्वासप्ततयः शतसहस्राणि द्वासप्ततयो लक्षाणि भवनावासा भवन्ति ।। १३१॥ अथ दाक्षिणात्यानामसुरकुमारादीनां भवनसंख्याप्रतिपादिकां गाथामाह-'चउतीसा चउयाला अट्टतीसं च सयसहस्साई । वस्त्रों में भेद होता है । वह भेद निम्न गाथाओं से समझ लेना चाहिए । प्रथम सामान्य रूप से असुरकुमार आदि के भवनों की संख्या का प्रतिपादन करने वाली दो गाथाएं कहते हैं:___ असुरकुमारों के भवनावास चौसठ लाख हैं, नागकुमारों के चौरासी लाख, सुवर्णकुमारों के बहत्तर लाख हैं और वायुकुमारों के छियाणवे लाख भवनावास हैं ॥१३०॥ ___ (द्वीपकुमारों, दिशाकुमारों, उदधिकुमारों, विद्युत्कुमारों, स्तनितकुमारों और अग्निकुमारों के छहत्तर-छहत्तर लाख भवनावास होते हैं ॥१३१॥ અર્થા-વસ્ત્રોમાં ભેદ હોય છે. તે ભેદ નિમ્ન ગાથાઓથી સમજી લેવા જોઈએ પ્રથમ સામાન્ય રૂપથી અસુરકુમારાદિના ભવનેની સંખ્યાનું પ્રતિપાદન કરનારી બે ગાથાઓ કહેલ છે - અસુરકુમારના ભવનાવાસ ચોસઠ લાખ છે. નાગકુમારોના ચોરાસી લાખ સુવર્ણકુમારોના તેર લાખ છે અને વાયુકુમારના છ— લાખ ભાવનાવાસ છે ૧૩૦ દ્વિપકુમારે, દિશાકુમારે, ઉદધિકુમારો વિદ્યકુમારે સ્વનિતકુમાર અને અગ્નિકુમારના છેતેર તેર લાખ ભવનાવાસ હોય છે. જે ૧૩૧ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy