SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे चैकं योजनसहस्र वर्जयित्वा 'मज्झे अट्ठहुत्तरे जोयणसहस्से' मध्ये अष्टसप्तति सहस्रोत्तरे योजनशतसहस्र-अष्टसप्ततिसहस्राधिकलक्षयोजने 'एत्थ णं' अत्र खलु -उपर्युक्तस्थले 'उत्तरिल्लाणं' औत्तराहाणाम्-उरत्तरदिग्वासिनाम् 'नागकुमाराणं' नागकुमाराणाम्, 'देवाणं' देवानाम् 'चत्तालीसं भवणावाससयसहस्सा' चत्वारिंशद् भवनावासशतसहस्राणि-चत्वारिंशल्लक्षभवनावासाः 'भवंतीति मक्खायं भवन्ति इत्यख्यातं मया महवीरेण अन्यैश्च तीर्थकृद्भिः , 'ते णं-भवणा बाहिं वट्टा' तानि खलु-उपर्युक्तानि भवनानि, बहिर्भागे वृत्तानि-वर्तुलानि 'सेसं जहा दाहिल्लाणं जाव विहरंति' शेषं यथा दाक्षिणात्यानाम् नागकुमाराणां प्रतिपादितम् तथैवौत्तराहाणामपि प्रतिपादनीयम्, तथा च यावत्--अन्तः-मध्यभागे, चतुरस्राणि-चतुरस्राकाराणि, अधोभागे पुष्करकणिकासंस्थानसंस्थितानि उत्की न्तरविपुल-गम्भीरखातपरिखाणि प्राकाराहालककपाटतोरण प्रतिद्वारदेशभागानि, यन्त्रशतघ्नीमुशलमुसण्डीपरिवारितानि अयोध्यानि सदा जयानि सदागुप्तानि अष्टचत्वारिंशत्-कोष्टकरवितानि, अष्टचत्वारिंशत्कृतवनमालानि क्षेमाणि शिवानि किङ्करामरदण्डोपरक्षितानि लिप्तोपलिप्तमहितानि गोशीर्षसरसरक्तदिशा के नागकुमार देवों के चालीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य सभी तीर्थंकरों ने कहा है । वे भवन बाहर से वर्तुलाकार हैं, इत्यादि वर्णन दक्षिणी नागकुमारों के भवनों के समान ही समझ लेना चाहिए । यथा-वे मध्य भाग में चौकोर हैं, नीचे पुष्कर की कर्णिका के आकार के हैं । विशाल और गंभीर खाइयों और परिखाओं से युक्त हैं तथा प्राकारों, अद्यालकों. कपाटों, तोरणों एवं प्रतिद्वारों से सुशोभित हैं । यंत्रों, शतनियों, मुशलों तथा मुसण्डी नामक शस्त्रों से सजित हैं । शत्रुओं द्वारा अयोध्य, सदा जयशील और सुरक्षित हैं। अडतालीस कोठों और अडतालीस वनमालाओं से युक्त हैं । उपद्रव रहित. मंगलमय तथा किंकर देवों के दंडों से रक्षित લાખ અડ્યોતેર હજાર જન પ્રદેશોમાં ઉત્તર દિશાના નાગકુમાર દેવના ચાલીસ લાખ ભવનાવાસ છે એમ મેં તેમજ અન્ય બધાજ તીર્થકરોએ કહ્યું છે. તે ભાવને બહારથી વર્તુલાકાર છે ઇત્યાદિ વર્ણન દક્ષિણી નાગકુમારોના ભવનોના સમાનજ સમજી લેવું જોઈએ, જેમ કે–તે મધ્ય ભાગમાં ચોરસ છે. નીચે કમળની કણિકાના આકારના છે. વિશાલ અને ગંભીર ખાઈ અને પરિખાઓથી યુક્ત છે તથા પ્રાકારે, અટ્ટાલકે, કપાટ તોરણે તેમજ પ્રતિદ્વારેથી સુશોભિત છે. યંત્ર, શતકની મુસલ તથા મુસંઢી નામક શસ્ત્રથી સજિત છે. શત્રુઓ દ્વારા અધ્ય, સદા જયશીલ અને સુરક્ષિત છે, અડતાલીસ કોઠા અને અડતાલીસ વનમાળાઓથી યુક્ત છે. ઉપદ્રવરહિત, મંગલમય શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy