SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७३५ स्वस्थानानि, प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण प्ररूपयितु. माह-'कहिणं भंते !-उत्तरिल्ला' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, औत्तराहा उत्तरदिग्वासिनः 'असुरकुमारा' असुरकुमाराः 'देवा परिवसंति' देवाः परि · वसन्ति ? भगवान् उत्तरयति-गोयमा !' हे गौतम ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दर स्य-मेरोः, पर्वतस्य 'उत्तरेण' उत्तरदिग्भागे, 'इमीसे रयणप्पभा पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः, 'असी उत्तरजोयण सयसहस्सबाहल्लाए' अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्यायाः, अशीतिसहस्राधिक लक्षयोजकविस्तारायाः ‘उवरिं' उपरि- ऊर्ध्वभागे इत्यर्थः, 'एग योजणसहस्सं ओगाहित्ता' एकं योजनसहस्रम्, अवगाह्य-प्रविश्य 'हिट्ठा चेगं जोयणसहस्सं वजित्ता' अधश्च-अधस्तात्, एकं योजनसहस्रम् वर्जयित्वा 'मज्झे अट्टहुत्तरे जोयणसय सहस्से' मध्ये-मध्यभागे, आभ्यन्तरे इत्यर्थः, अष्टसप्ततिसहस्रोत्तरे योजनशतसहस्रे अष्टसप्ततिसहस्राधिकलक्षयोजने 'एत्थणं' अत्र खलु-उपर्युक्तस्थले 'उत्तरिल्लाणं' ओत्तराहाणाम्-उत्तरदिग्भवानाम् 'असुरकुमाराणं' असुरकुमाराणाम्, 'देवाणं' देवानाम्, 'तीसं भवणावाससयसहस्सा' त्रिशद् भवनावासशतसहस्राणि 'भवंतीतिमवखाय' भवन्ति इत्याख्यातम्, मया महावीरेण, अन्यैश्च तीर्थकृभिः , 'ते णं भवणा बाहिं बट्टा' तानि खलु भवनानि बहिर्भागे वृत्तानिकहते हैं-हे भगवन् उत्तरदिशा के असुरकुमार देव किस प्रदेश में निवास करते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! जम्बूद्वीप नामक द्वीप में, मेरु पर्वत के उत्तर में, एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के ऊपर के एक हजार योजन और नीचे के एक हजार भाग को छोडकर मध्य के एक लाख अठहत्तर हजार योजन भाग में, उत्तर दिशा के असुरकुमार देवों के तीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने कहा है। उत्तरदिशा के असुरकुमारों के ये भवन बाहर से गोलाकार हैं, પ્રદેશમાં છે ? તેનેજ બીજા પ્રકારે કહે છે–હે ભગવન્! ઉત્તરદિશાના અસુરકુમાર દેવ કયા પ્રદેશમાં નિવાસ કરે છે ? શ્રીભગવાન ઉત્તર આપે છે–હે ગૌતમ ! જમ્બુદ્વીપ નામક દ્વીપમાં, મેરૂપર્વતના ઉત્તરમાં, એક લાખ એંસી હજાર જન મેટી આ રત્નપ્રભા પૃથ્વીના ઉપરના એક હજાર ચેાજન અને નીચેના એક હજાર યોજન ભાગને છોડીને મધ્યના એક લાખ અઠોતેર હજાર જન ભાગમાં, ઉત્તરદિશાના અસુરકુમાર દેના ત્રીસ લાખ ભવનાવાસ છે. એમ મેં તથા અન્ય તીર્થકરેએ કહ્યું છે. ઉત્તર દિશાના અસુરકુમારના આ ભવન બહારથી ગળાકાર છે, અંદરથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy