SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ७३४ प्रज्ञापनासूत्रे सपरिवाराणं' सपरिवाराणाम्, 'तिण्हं परिसाणं' तिसृणाम् पर्षदाम्, 'सत्तण्हं अणियाणं' सप्तानाम् अनीकानाम् 'सत्तण्हं अणियाहिबईणं' सप्तानाम् अनीकाधिपतीनाम् 'चउण्हं य चउसहोणं आयरक्खदेवसाहस्सीणं' चत्रमृणाश्च चतुष्षष्टीनाम् आत्मरक्षकदेरसाहस्त्रीणाम् -षट्पञ्चाशदधिकलक्षद्वयात्मकरक्षकदेवानाम्, 'अन्नेसिंच बहूणं दाहिणिल्लाणं' अन्येषाञ्च बहूनां दाक्षिणात्यानाम् 'देवाणं देवीण य' देवानाम् देवीनाच 'आहेवच्चं' आधिपत्यम्, 'पोरेवच्चं' पौरपत्यम्, 'जाव' यावत्-स्वामित्वम्, भर्तृ खम्, महत्तरकत्वम्, आज्ञेश्वरसेनापत्यम् कारयन् पालयन् महताऽहतनट्यगीतवादिततन्त्रोतलतालत्रुटितवनमृदङ्ग पटुप्रवादितरवेण दिव्यान् -भोगभोगान् भुञ्जानो 'विहरइ' विहरति-आस्ते, अथ उत्तरदिग्भवानामसुरकुमाराणाम् पर्याप्तापर्याप्तकदेवानां स्थानादिकं प्ररूपयितुमाह - 'कहिणं भंते ! उत्तरिल्लाणं' गौतमः पृच्छति -हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे औत्तरा हाणाम्-उत्तरदिग्भवानाम्, 'असुरकुमाराणं' अमुरकुमाराणाम् 'देवाण' देवानाम् 'पज्जत्तापज्ज ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णता ?' स्थानानि-स्थित्यपेक्षया अनीकों का, सात अनोकाधिपतियों का, चार चौसठ हजार अर्थात् दो लाख छप्पन हजार आत्मरक्षक देवों का तथा अन्य बहुसंख्यक दक्षिणी देवों और देवियों का अधिपतित्व, अग्रेसरत्व, यावत् स्वामित्व, भर्तृत्व, महत्तरकत्व, सेनापतित्व करता-कराता हुआ और उनका पालन करता हुआ रहता है । वह नाट्य, गीत एवं वीणा, तल, ताल, मृदंग आदि वाद्यों संबंधी भोगों को भोगता रहता है। __ अब उत्तर दिशा के पर्याप्त और अपर्याप्त असुरकुमार देवों के स्थान आदि को प्ररूपणा करने के लिए कहते हैं-गौतम स्वामी ने प्रश्न किया-हे भगवन् ! उत्तर दिशा के पर्याप्त और अपर्याप्त असुरकुमार देवों के स्वस्थान किस प्रदेश में हैं ? इसी को दूसरे प्रकार से મહિષીના ત્રણ પ્રકારની પરિષદના, સાત અનકેના, સાત અનીકાધિપતિ ના. ચાર ચેસઠ હજાર અર્થાત્ બે લાખ છપન હજાર આત્મરક્ષક દેવના તથા અન્ય બહુસંખ્યક દક્ષિણી દેવો અને દેવિઓના અધિપતિત્વ, અગ્રેસરત્વ સ્વામિત્વ, ભર્તૃત્વ, મહરકત્વ, સેનાપતિત્વ, કરતા તેમજ કરાવતા થકા તેમજ તેમનું પાલન કરતા રહે છે. તેઓ નાટય, ગીત તેમજ વીણ, તલ, તાલ, મૃગ આદિ વાદ્ય સંબન્ધી ભેગેને ભેગવતા રહે છે. - હવે ઉત્તર દિશાના પર્યાપ્ત અને અપર્યાપ્ત અસુરકુમાર દેના સ્થાન આદિની પ્રરૂપણ કરવાને માટે કહે છે–ગૌતમ સ્વામીએ પ્રશ્ન કર્યો–હે ભગવન! ઉત્તર દિશાના પર્યાપ્ત અને અપર્યાપ્ત અસુરકુમાર દેવના સ્વાસ્થાન કયા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy