SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ स.१८ असुरकुमरदेवानां स्थानानि ७२१ चउण्हं लोगपालाणं, पंचण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं सत्तण्हं अणियाणं, सत्तण्हं अगियाहिवईणं, चउण्ह य सट्रीणं आयरक्खदेवसाहस्तीणं, अन्नेसिं च बहणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं, कुवमाणे विहरइ ॥सू० १९॥ ___ छाया-कुत्र खलु भदन्त ! दाक्षिणात्याताम् असुरकुमारणाम् देवानां पर्यातापर्याप्तकानाम् स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त, ! दाक्षिणात्याः असुरकुमाराः देवाः परिवसन्ति ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन अस्याः रत्नप्रभायाः प्रथिव्याः अशीतिसहस्त्रोत्तर योजनशतसहस्रबाहल्यायाः उपरि एक योजनसहस्रम् अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्त शब्दार्थ-(कहि णं भंते ! दाहिणिल्लागं असुरकुमाराणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त तथा अपर्याप्त दक्षिणी असुरकुमार देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ?) हे भगवन् ! दक्षिण दिशा के असुरकुमार देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (जंबुद्दीवे दीवे) जम्बूद्वीप नामक द्वीप में (मंदस्स पव्वयस्स) सुमेरु पर्वत के (दाहिणेणं) दक्षिण में (इसीसे रयणप्पभाए पुढवीए असीउत्तरजोयण सयसहस्सबाहल्लाए) एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के (उवरिं) ऊपर (एगं जोयणसहस्सं ओगाहित्ता) एक हजार योजन अवगाहन करके (हिट्ठा चेगं जोयणसहस्स) और नीचे एक हजार योजन (वजित्ता) छोडकर (मज्झे) मध्य में शा--(कहि णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता !) मावन् पर्यास तया २५५र्यात दक्षिण असु२. अभा२हेवोना स्थान ४५i si छ ? (कहि णं भंते ! दहिणिल्ला असुरकुमारा देवा परिवसन्ति ?) 3 मापन् ! हक्षिण दिशाना सु२मा२३१ ४या निवास ४२ छ ? (गोयमा !) हे गौतम ! (जंबुद्दीवे दीवे) दीपनाम दीपभा (मंदरस्स पव्वयस्स दहिणेणं) सुभे३ ५तनी शिशुभा (इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए) मे १५ मेसी १२ योन मोटी २॥ २नमा पृथ्वीना (उवरि) ५२ (एगं जोयणसहस्सं ओगाहित्ता) से हु०१२ योन समान शन (हिट्टा चेगं जोयणसहस्स) मने नीय ४७०१२ योन (वज्जित्ता) छ।ौन (मझे) प्र० ९१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy