SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ९१९ 'देवाण य देवीण य' देवानाञ्च देवीनाश्च 'आहेवच्चं पोरेवच्चं' आधिपत्यम्, पौरपत्यम्, 'सामित्तं' स्वामित्वम् ‘भट्टित्त' भर्तृत्वम् ‘महत्तरगत्त' महत्तरकत्वम् 'आणाईसरसेणावच्चं' आज्ञेश्वर सेनापत्यम् 'कारेमाणा' कारयन्तौ, अन्यद्वारा सम्पादयन्तौ, 'पालेमाणा' पालयन्तौ-स्वमेवरक्षन्तौ, 'महयाहयनZगीयवाइयतंतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं' महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटित घनमृदङ्गपटुप्रवादितरवेण, महतारवेण इत्यग्रेणान्वयः, कीदृशेन रवेण इत्याह -अहतानि अव्याहतानि यानि नाटयगीतवादिततन्त्रीतलतावत्रुटितानि यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितस्तेषां रवेण कलकलमधुरशब्देन 'दिव्वाई भोगभोगाइ'दिव्यान्-अपूर्वान् , भोगभोगान्-भोगार्हो भोगा भोगभोगास्तान् 'भुंजमाणा विहरंति' भुञ्जानौ विहरतः तिष्ठतः ॥ सू०॥ १८॥ मूलम्-कहि णं भंते ! दाहिल्लाणं असुरकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबूद्दीवे दोवे मंदरस्स पव्ययस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असी उत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहिता हिट्रा चेगं जोयणसहस्सं वजित्ता मज्झे अट्ठह त्तरे जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चउत्तीसं भवणावाससयसहस्सा भवतीति मक्खायं, तेणं भवणा बाहिं वहा अंतो चउरंसा सो चेव वण्णओ बहुसंख्यक भवनवासी देवों और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व और आज्ञा के द्वारा सेनापतित्व कराते हुए एवं स्वयं उनका पालन करते हुए रहते हैं। वे सदैव नाटक, गीत तथा कुशल वादकों द्वारा बजाये हुए वीणा, तल, ताल, मृदंग, आदि वाद्यों के वादन की मधुर ध्वनि का आनन्द अनुभव करते रहते हैं । अपूर्व दिव्य भोगोपभोगों का अनुभव किया करते हैं ॥१८॥ દેવે અને દેવીના અધિપતિત્વ, અગ્રેસરત્વ, સ્વામિત્વ, ભર્તૃત્વ, મહત્તરકર્વ, અને હુકમદ્વારા સેનાપતિત્વ કરાવતા તેમજ સ્વયં તેનું પાલન કરતા થકા રહે છે. તેઓ સદૈવ નાટક, ગીત, તથા કુશલ વાદકે મારફતે વગાડેલી વીણા તલ, તાલ મૃદંગ આદિ વાદ્યોના વાદનના મધુર અવનિના આનંદને અનુભવ કરતાં રહે છે. અપૂર્વ દિવ્ય ભેગેપ ભેગના અનુભવ પૂર્વક નિવાસ કરે છે. ૧૮ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy