SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ ७१८ प्रज्ञापनासूत्रे प्रलम्बवनमालाधरौ-प्रलम्बां वनमालां धरत इति प्रलम्बवनमालाधरौ चमरबलिनौ असुरकुमारेन्द्रौ 'दिव्वेणं वन्नेणं' दिव्येन वर्णेन, 'दिव्वेणं गंधेणं' दिव्येन गन्धेन 'दिव्वेणं फासेणं' दिव्येन स्पर्शेन, 'दिव्वेणं संघयणेणं' दिव्येन संहनेन 'दिव्वेणं संठाणेणं' दिव्येन संस्थानेन 'दिबाए इड्डीए' दिव्यया ऋद्धया, 'दिव्वाए जुईए' दिव्यया शुत्या 'दिव्वाए' पभाए' दिव्यया प्रभया, 'दिव्वाए छायाए' दिव्यया छायया, 'दिव्वाए अच्चीए' दिव्येन अर्चिषा, 'दिव्वेणं तेएणं' दिव्येन-तेजसा, 'दिवाए लेसाए' दिव्यया लेश्यया 'दसदिसाओ' दशदिशः 'उज्जोवेमाणा' उद्द्योतयन्तौ, प्रकाशयन्तौ 'पभासेमाणा' प्रभासयन्तौ, तेणं' तौ खलु चमरबलिनौ 'तत्थ' तत्र उपर्युक्त स्थानेषु 'साणं साणं भवणावाससयसहस्साणं' स्वेषां स्वेषां भवनावासशतसहस्राणाम् 'साणं साणं सामाणियसाहस्सीणं' स्वासां स्वासाम् सामानिकसाहस्रीणाम् 'साणं साणं तायत्तीसाणं' स्वेषां स्वेषां त्रायस्त्रिंशकानाम 'साणं साणं लोगपालाणं' स्वेषां स्वेषां लोकपालानाम्, 'साणं साणं अग्गमहिसीणं' स्वासाम् स्वासाम् अग्रमहषीणाम् 'साणं साणं परिसाणं' स्वासां स्वासां पर्षदाम, 'साणं साणं अणियाणं' स्वेषां स्वेषाम् अनीकानाम् 'साणं साणं अणियाहिवईणं' स्वेषां स्वेषां अनीकाधिपतीनाम्, 'साणं साणं आयरक्खदेवसाहस्सोणं' स्वासां स्वासाम् आत्मरक्षकदेवसाहस्रीणाम् अन्नेसिं-च बहूणं भवणवासीणं' अन्येषाश्च बहूनाम् ___ ये चमर और बली नामक असुरेन्द्र दिव्य वर्ण, दिव्य गंध, दिव्य स्पर्श, दिव्य संहनन, दिव्य संस्थान, दिव्य ऋद्धि, दिव्य पुति, दिव्य प्रभा, दिव्य कान्ति, दिव्य ज्योति, दिव्य तेज और दिव्य लेश्या से दशों दिशाओं को उद्योतित करते हुए, प्रभासित करते हुए रहते हैं। वे अपने-अपने लाखों भवनावासों का, अपने-अपने सहस्रों सामानिक देवों का, अपने-अपने त्रायस्त्रिंश देवों का, अपने-अपने लोकपालों का, अपनी-अपनी अग्रमहिषियों (पटरानियों) का, अपनीअपनी परिषदों का, अपने-अपने अनीक देवों का, अपने-अपने अनीकाधिपतियों का, अपने-अपने हजारों आत्मरक्षक देवों का तथा अन्य માન રહે છે અને તેઓ લાંબી વનમાળાને ધારણ કરે છે તે ચમર અને બલી નામના અસુરેન્દ્ર દિવ્યવર્ણ, દિવ્ય ગંધ, દિવ્ય સ્પશી, દિવ્ય સંહનન ) દિવ્ય સંસ્થાન, દિવ્ય અદ્ધિ, દિવ્યવૃતિ, દિવ્યપ્રભા, દિવ્યકાન્તિ, દિવ્ય તિ, દિવ્ય તેજ અને દિવ્ય લેશ્યા થી દશે દિશાઓને ઉદ્યોતિત કરતા, પ્રભાસિત કરતા રહે છે. તેઓ પોત પોતાના ત્રાયશ્ચિંશ દેવોના, પિત પિતાના લેકપલેના, પિત પિતાની અગમહિષીયેના (પટરાણી) પિત પિતાની પરિષદના, પિત પિતાના લશ્કરના, પિત પિતાના અનીકાધિપતિના, પિત પિતાના હજારે આત્મ રક્ષક દેવાના તથા અન્ય બહુસંખ્યક ભવનવાસી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy