SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७१५ " " गोक्षीरच, यानि च कुन्दानि - कुन्दकुसुमानि दकरजः - जलकणाः, मृणालिका च - बिसतन्तुः तेषामिव धवला स्वच्छा, दन्तश्रेणीर्ययोस्तौ पाण्डुरशशिशकलविमलनिर्मलदधिधनशङ्खगोक्षीरकुन्दद कर जोमृणालिका धवलदन्तश्रेणी, एवम्- 'हुयवह निर्द्धतधोयतत्ततवणिज्जरततलतालुजीहा' हुतवहनिर्मातधौतत प्रतपनीयरक्ततलतालुजीहौ, हुतवहेन अग्निना निर्ध्यातं, घौतम् स्वच्छम् - तप्तम् उत्तप्तम् - तपनीयम् ईषद्रक्तसुवर्णम् तदिवरक्तानि हस्तपादतलानि तालुजिहौ च ययौस्तौ हुतववनिaaaaaa पनीया रक्तत तालुजिहौ, तथा 'अंजणघणकसिणगरुयगरमणिज्जणिज्जकेसा' अञ्जनघनकृष्णरुचकरमणीयस्निग्धकेशौ, अञ्जनम् - सौवीराञ्जनादि, धनः वर्षाकालिकः पयोदः, तद्वत् कृष्णः, रुचकरत्नवत् रमणीयाः - कमनीयाः, ferrera haraitedt अञ्जनघनकृष्णरुचकरमणीयस्निग्ध केशी 'वामेयकुंडलधरा वामे कर्णे एक कुण्डलधरौ । 'अदचंदणाणुलित्तगत्ता' आर्द्रचन्दनानुलिप्तगात्र, आर्द्रण- सरसेन - चन्दनेन अनुलिप्तम् गात्रं शरीरं ययोस्ती आर्द्रचन्दनानुलिप्सगात्रौ, 'ईसिसिलिधयुफपगास ' ईपच्छिलिन्धपुष्पप्रकाशानि ईपत्- किञ्चित् शिलिन्धपुष्पसदृरक्तवर्णानि 'असंकिलिट्टाइ " असंक्लिष्टानि नितान्तानन्दसन्दोहजनकतया चन्द्रखण्ड के सदृश अथवा जमे हुए निर्मल दधि के सदृश, या गाय के दूध, कुन्द के पुष्प, जल के कण तथा मृणालिका के सदृश धवल है । उनके तलुवे तालु और जिह्वा आग में तपाकर धोये हुए तपनीय - रक्तवर्ण के समान होती है । उनके केश सौवीर आदि अंजन तथा वर्षाकालिक मेघों के समान काले, रुचक नामक रत्न के सदृश रमणीय और चिकने होते हैं । वे अपने बायें कान में एक कुंडल पहनते हैं । सरस चन्दन से उनका शरीर अनुलिप्त रहता है । वे शिलिन्ध पुष्प के समान किंचित् रक्त वर्ण के, अतीव आनन्दोत्पादक- तनिक भी क्लेश न उत्पन्न करने वाले, मृदु और लघु स्पर्श वाले उत्तम वस्त्रों દહિંની જેમ, અગરતે गायना दुध, हुन्छ (भोगरो ) ना पुण्य, सना आएग તથા મૃણાલિકાના, સમાન ધેાળાં છે. તેમના તળીયાં તાલુ અને જીહ્વા આગમાં તપાવી અને ધેાયેલા તપનીય—લાલ સાના જેવા ડાય છે. તેમના કેશ સૌવીર આદિ અંજન તથા વર્ષાકાલિક મેઘાના સમાન કાળા, રૂચકનામના રત્નના સદશ રમણીય છે અને ખુમાશદાર હાય છે. તેઓ પોતાના જમણા કાનમાં એક કુંડલ પહેરે છે. સરસચન્હનથી તેમનાં શરીર અનુલિપ્ત રહે છે. તેઓ શિલિન્ધ્ર (કેળનાકુલ) પુષ્પની સમાન જરા લાલરંગનાં, અતીવ આનન્દો પાદક—જરા જેટલાપણું કલેશ ઉત્પન્ન નહી કરનારા, કમળ અને લઘુસ્પશ વાળા ઉત્તમ વસ્ત્રોને ધારણ કરતા રહે છે. તેઓ પ્રથમ વયને આળ ઘેલા તથા www શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy