SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ७१४ प्रज्ञापनासत्रे कुमाररायाणो' असुरकुमारराजानौ 'परिवसति' परिवसतः, तौ विशिनष्टि 'काला' कृष्णवणौँ, तदेवोपमानद्वारा प्रतिपादयति-'महानीलसरिसा' महानीलसदृशौ, महानीलवस्तुतुल्यौ, एतदेव स्फुटयति -'णीलगुलियगवलअयसिकुसुमप्पगासा' नीलगुटिकागवलातसीकुसुमप्रकाशौ, नील्या गुटिका, गवलं-महिषं शृङ्गम् अतसीकुसुमम् प्रसिद्धम् तेषामिव प्रकाशः कान्तिः ययोस्तौ नीलगुटिकागवलातसीकुसुमप्रकाशौ, तथा 'वियसियसयवत्तणिम्मलईसिसितरत्तत्तंबणयणा' विकसितशतपत्रनिर्मलेषत् सितरक्तताम्रनयनौ विकसितशतपत्रमिव प्रफुल्लकमलमिव, निर्मले-अतिस्वच्छे, ईषत् किश्चित्, देशविशेषे सिते-शुक्ले, रक्ते-लोहिते ताने च नयने ययोस्ते विकसितशतपत्रनिर्मलेपत् सितरक्तताम्रनयनौ, तथा 'गरुलायय उज्जुतुंगनासा' गरुडायतर्जुतुङ्गनासौ, गरुडस्येवायता विशाला, ऋज्वी-सरला अवक्रा इत्यर्थः तुङ्गा-उन्नता, नासा-नासिका ययोस्तौ गरुडायतर्जुतुङ्गनासौ, 'उवचियसियप्पवालबिंबफलसंनिहाहरोहा' उपचितशिलाप्रवालबिम्बफलसन्निभाधरोष्ठौ-उपचितस्य-तीक्ष्णीकृतस्य शिलाप्रवालस्य-विद्रुमरत्नस्य, बिम्बफलस्य च सनिमः-सदृशः अधरोष्ठो ययोस्तौ उपचितशिलाप्रवालविम्बफलसनिभाधरोष्ठौ, 'पंडुरससिसगलविमलनिम्मलदहिघणसंखगोक्खीरकुंददगरयमुणालियाध. वलदंतसेढी' पाण्डुरशशिशकलविमलनिमलदधिघनशङ्खगोक्षीरकुददकरजोमृणालिकाधवलदंतश्रेणी, पाण्डुरम् यत् शशिशकलम्-इन्दुखण्डम् कीदृशं तदित्याहविमलम् कलङ्करूपमलरहितम्, रजोरहितं वा, तथा यो निर्मलो दधि धनः, शङ्ख, इन असुरकुमारों में चमर और बली नामक दो इन्द्र हैं। वे दोनों कृष्णवर्ण हैं । महानील वस्तु के समान हैं। नील की गुटिका, भैंस के सींग एवं अलसी के फूल के समान उनका वर्ण है । उनके नेत्र खिले हुए कमल के समान, अति स्वच्छ, कहीं श्वेत, कहीं लाल और कहीं ताम्रवर्ण हैं। उनकी नासिका गरुड के समान विशाल, सीधी और ऊंची है । उनका अधरोष्ठ (नीचे का होठ) मूंगे के समान या बिम्बफल के समान रक्तवर्ण है। उनके दांतों की पंक्ति विमल આ અસુરકુમારમાં ચમર અને બલી નામના બે ઈન્દ્રો છે. તે બન્ને કાળારંગના છે. મહાનલ વસ્તુના સરખા છે. નીલની ગેટી. ભેંસના શિગડાં તેમજ અળસીના કુલના જે તેમને રંગ છે. તેમના નેત્ર ખિલેલા કમળના સમાન હોય છે. અતિસ્વચ્છ, કયાંક શ્વેત ક્યાંક લાલ અને કયાંક તામ્ર વર્ણ છે. તેમનું નાક ગરૂડ સરખું વિશાળ સીધું અને ઊંચું છે. તેમના અધરેષ્ટ નીચેને હોઠ પ્રવાલના સમાન અગરતે બિંબના સરખા લાલ રંગના છે. તેમના દાંતની પંકિત ચન્દ્રાર્થના સરખી અથવા જામેલા નિર્મળ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy