SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे किञ्चिदपिक्लेशाकारकाणि, 'सुहुमाइ' सूक्ष्माणि - मृदुललघुस्पर्शानि, वत्थाई" वस्त्राणि 'पवरपरिहिया' प्रवराराणि श्रेष्ठानि परिहितौ - परिहितवन्तौ, 'वयं च पढमं समइकंत।' वयश्च प्रथमं - कौमारलक्षणम् - समतिक्रान्तौ तत्पर्यन्तवर्तिनौ, 'बिइयंतुअसंपत्ता' द्वितीयन्तु वयो यौवनलक्षणम्, असंप्राप्तौ, असम्पन्नौ वा, अतएव 'भद्देजोव्वणे वट्टमाणा' भद्रे उत्तमे भव्ये यौवने वर्तमानौ 'तलभंगयतु डियपवर भूसणणिम्मलमणिरयणमंडियभूया' तलभङ्गकत्रुटितप्रवर भूषण निर्मलमणिरत्नमण्डितभुजौ - तलभङ्गका बाह्रा भरणविशेषाः, त्रुटितानि - बाहुरक्षिकाः, अन्यानि च यानि वराणि भूषणानि भुजालङ्करणानि तेषु निर्मलैः मणिभिश्चन्द्रकान्तादिभिः, रत्नैश्च इन्द्रनीलादिभिर्मण्डितौ-भूषितौ, भुजौ हस्ताम्रौ - ययोस्तौ तलभङ्गकत्रुटितप्रवरभूषणनिर्मलमणिरत्नमण्डितभुजौ, तथा 'दसमुद्दामंडियग्गहत्था' दशमुद्रामण्डिताग्रहस्तौ दशभिर्मुद्राभिर्मण्डितौ भूषितौ अग्रहस्तौ ययोस्तौ दशमुद्रामण्डिताग्रहस्तौ, तथा 'चूड़ामणिचित्तविधगया' चूड़ामणिचित्रचिह्नगतौ, चूड़ामणिनामकं चित्रम्आश्चर्यजनकम् अद्भुतमित्यर्थः चिह्नम् गतं वर्तमानं ययोस्तौ चूड़ामणिचिह्नगतौ, 'सुख्वा' सुरूपौ, शोभनं रूपं ययोस्तौ सुरूपौ, 'महड्डिया' महर्द्धिकौ, महतीऋद्धिः - भवनपरिवादि-सम्पत्तिर्ययोस्तौ महर्द्धिकौ, 'महजुईआ' महाद्युतिकौ, महतोद्युतिर्ययोस्तौ महाद्युतिकौ 'महायसा ' महायशसौ, 'महाबला' महाबलौ, 'महाणुभागा' महानुभागौ, महान् अनुभागः - शापानुग्रहादिसामर्थ्यं ययोस्तौ महाभागौ, 'महासोक्खा' महासौख्यौ, महत्-सौख्यं ययोस्ती महासौख्यौ, 'हारविको धारण करते हैं । वे प्रथम वध को लांघ चुके और दूसरे वय को प्राप्त नहीं हुए अर्थात् नवयुवक अवस्था में रहते हैं । इसी कारण स्पष्ट किया गया है कि वे सदैव भद्र यौवन में वर्तमान रहते हैं । तलभंग नामक बाहु के आभूषणों, बाहुरक्षकों-बखोरों तथा भुजाओं के अन्य उत्तम आभूषणों में जटित चन्द्रकान्त आदि मणियों एवं इन्द्र नील आदि रत्नों से उनकी भुजाएं विभूषित रहती हैं । उनके अंगुलियों दश मुद्रिकाओं से मण्डित होते हैं । वे चूडामणि नामक अद्भुत चिह्न के धारक होते हैं। शोभन रूप वाले, महान् ऋद्धि के ७१६ - ખીજી વયને પ્રાપ્ત નહીં થયેલા અર્થાત્ નવયુવક અવસ્થામાં રહે છે. એ કારણે સ્પષ્ટ કરાયેલું છે કે તેએ સદૈવ ભદ્ર યૌવનમાં વમાન રહે છે. તલભંગ નામના હાથના આભૂષણા, માહુરક્ષા, તથા ભુજાઓના અન્ય ઉત્તમ આભૂષણાથી જડેલા ચન્દ્રકાન્ત આદિ મણિયા તેમજ ઇન્દ્ર નીલ આદિ રત્નાથી તેમની ભુજાએ વિભૂષિત રહે છે. તેમની આંગળીચેા દશ મુદ્રિકાઓથી મંડિત હાય છે. તેઓ ચૂડામણિ નામના અદ્ભુત ચિહ્નના ધારક હેાય છે. શેલનરૂપ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy