SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७०५ चन्दनधटसुकृततोरणाणि - प्रतिद्वार देशभागे येषु तानि चन्दनघटसुकृत तोरणप्रतिद्वारदेशभागानि, तथा 'आसत्तोसत्तविउलववग्वारियमल्लदामकलावा' आसतोत्सक्तविपुलवृत्तव्याघारित माल्यदामकलापाः आ-आबाङ अधोभूमौ सक्तःआसक्तः, भूमौ संलग्नः इत्याशयः, ऊर्ध्वम् उपरि सक्तः - उत्सिक्तः, उल्लोच ले संबद्ध इत्यर्थः, विपुल:- प्रचुरः, विस्तीर्णो वा वृत्तः वर्तुलः, गोलाकार इत्यर्थः, व्याघारितः - प्रलम्बितो माल्यदामकलापः- पुष्पमाला समुदायो येषु तानि आसक्तो - त्सक्तविपुल वृत्तप्रलम्बितमाल्यदामकलापानि तथा 'पंचवन्न सरससुरभिमुक्कपुप्फपुंजोवयारकलिया' पञ्चवर्ण सरसमुरभिमुक्तपुष्पपुञ्जोपचारकलितानि पञ्च वर्णेन सरसेन सुरभिणा मुक्तेनाक्षिप्तेन पुष्पपुञ्जस्वरूपेण उपचारेण-प्रक्षिप्तेन कलितानि युक्तानि इति पञ्चवर्ण सरस सुरभिमुकपुप्पपुञ्जोपचारकलितानि तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्क उज्झंतधूवमघमघंत गंधुद्ध्याभिरामा' कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूपमघायमानगन्धोद्धृताभिरामाणि तत्र - कालागुरु: - प्रसिद्धो गन्धद्रव्यविशेषः, कुन्दुरुष्कः - चीडापदवाच्यः सुगन्धद्रव्यविशेषः तुरुष्कम् - सिल्हाकम् 'लोबान ' इति भाषाप्रसिद्धम् एतेषां धूपस्य मघमघायमानेन प्रसृतेन गन्धेन उद्घृतेन - इतस्ततो विप्रसृतेन अभिरामाणि रमणीयानि 'सुगंध वरगंधिया' सुगन्धवरगन्धिताः वासास्तेषां गन्धोऽस्ति एषु इति सुगन्धवरगन्धितानि, अतएव 'गंधवट्टिभूया' गन्धवर्ति-भूतानि - सौरभ्यातिशयेन गन्धद्रव्यगुटिका सहशानि, ' अच्छरगण संघसंविगिना' अप्सरोगण सङ्घविकीर्णानि, अप्सरसां गणानां संवेन समुदायेन सम्यग् - रमणीयतया विकीर्णानि - व्याप्तानि इत्यप्सरो गणसंघविकीर्णानि, 'दिव्वतुडियसह संपणादिया' दिव्यत्रुटितशब्दसंप्रणादितानि, तक लम्बी-लम्बी गोलाकार पुष्पमालाएं लटकी हुई होती हैं। वे पांच वर्णों के बिखरे हुए ताजा एवं सौरभमय पुष्पों के उपचार से युक्त हैं। काले अगर, कुन्दुरुक्क अर्थात् चीडा तथा लोबान की महकती हुई धूप की सुगंध के कारण वे भवन अतिशय रमणीय प्रतीत होते हैं । उत्तम सुगंध से सुगंधित हैं । इस कारण ऐसे जान पडते हैं जैसे सुगंध द्रव्य की गुटिका हों। वे अप्सरा गणों के समूह से व्याप्त होते લટકી રહેલી હેાય છે. તે પાંચ ર ́ગના વિખરાયલા તાજા અને ખીલેલા પુષ્પાની સુગન્ધથી ભરપુર અને ખુશબેાદાર હેાય છે. કાળુ અગરૂ ચન્દ્વન, કુન્દરૂક અર્થાત્ ચિડા તથા લાખાનના મહેકતા સુગન્ધથી સુગન્ધિત. અને તેથી અતિશય રમણીય જણાતા હતા આમ ઉત્તમ સુગન્ધથી સુગન્ધિત છે. તેથી એમ જણાય છે કે જાણે સુગન્ધ, દ્રબ્યાની ગુટિકાએ છે. તેએ અપ્સરાગણેાના સમૂહથી વ્યાસ છે. ત્યાં દિવ્યવીણા, વેણુ, મૃદંગ આદિ વાદ્યોના મનહર ધ્વનિ શ્વેતાના મનને प्र० ८९ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy